4. Paññāparihīnasuttaṃ

41. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Te, bhikkhave, sattā suparihīnā ye ariyāya paññāya parihīnā. Te diṭṭheva dhamme dukkhaṃ viharanti savighātaṃ sa-upāyāsaṃ sapariḷāhaṃ; kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā. Te [te ca kho (?)], Bhikkhave, sattā aparihīnā ye ariyāya paññāya aparihīnā. Te diṭṭheva dhamme sukhaṃ viharanti avighātaṃ anupāyāsaṃ apariḷāhaṃ; kāyassa bhedā paraṃ maraṇā sugati pāṭikaṅkhā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Paññāya parihānena, passa lokaṃ sadevakaṃ;
niviṭṭhaṃ nāmarūpasmiṃ, idaṃ saccanti maññati.
“Paññā hi seṭṭhā lokasmiṃ, yāyaṃ nibbedhagāminī;
yāya sammā pajānāti, jātibhavaparikkhayaṃ.
“Tesaṃ devā manussā ca, sambuddhānaṃ satīmataṃ;
pihayanti hāsapaññānaṃ [hāsupaññānaṃ (sī. aṭṭha.)], sarīrantimadhārinan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.