5. Sukkadhammasuttaṃ

42. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Dveme, bhikkhave, sukkā dhammā lokaṃ pālenti. Katame dve? Hirī [hiri (sī. syā. kaṃ. pī.)] ca, ottappañca. Ime ce, bhikkhave, dve sukkā dhammā lokaṃ na pāleyyuṃ, nayidha paññāyetha mātāti vā mātucchāti vā mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vā. Sambhedaṃ loko agamissa yathā ajeḷakā kukkuṭasūkarā soṇasiṅgālā [soṇasigālā (sī. syā. kaṃ. pī.)]. Yasmā ca kho, bhikkhave, ime dve sukkā dhammā lokaṃ pālenti tasmā paññāyati mātāti vā mātucchāti vā mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Yesaṃ ce hiri-ottappaṃ, sabbadā ca na vijjati;
vokkantā sukkamūlā te, jātimaraṇagāmino.
“Yesañca hiri-ottappaṃ, sadā sammā upaṭṭhitā;
virūḷhabrahmacariyā te, santo khīṇapunabbhavā”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.