7. Nibbānadhātusuttaṃ

44. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Dvemā, bhikkhave, nibbānadhātuyo. Katame dve? Sa-upādisesā ca nibbānadhātu, anupādisesā ca nibbānadhātu.
“Katamā ca, bhikkhave, sa-upādisesā nibbānadhātu? Idha, bhikkhave, bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto. Tassa tiṭṭhanteva pañcindriyāni yesaṃ avighātattā [avigatattā (sī. aṭṭha.)] manāpāmanāpaṃ paccanubhoti, sukhadukkhaṃ paṭisaṃvedeti Tassa yo rāgakkhayo, dosakkhayo, mohakkhayo– ayaṃ vuccati, bhikkhave, sa-upādisesā nibbānadhātu.
“Katamā ca, bhikkhave, anupādisesā nibbānadhātu? Idha, bhikkhave, bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto. Tassa idheva, bhikkhave, sabbavedayitāni anabhinanditāni sīti bhavissanti [sītībhavissanti (?)]. Ayaṃ vuccati, bhikkhave, anupādisesā nibbānadhātu. Imā kho, bhikkhave, dve nibbānadhātuyo”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Duve imā cakkhumatā pakāsitā, nibbānadhātū anissitena tādinā;
ekā hi dhātu idha diṭṭhadhammikā, sa-upādisesā bhavanettisaṅkhayā;
anupādisesā pana samparāyikā, yamhi nirujjhanti bhavāni sabbaso.
“Ye etadaññāya padaṃ asaṅkhataṃ, vimuttacittā bhavanettisaṅkhayā;
te dhammasārādhigamā khaye ratā, pahaṃsu te sabbabhavāni tādino”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.