8. Paṭisallānasuttaṃ

45. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Paṭisallānārāmā [paṭisallānārāmā (ka.)], bhikkhave, viharatha paṭisallānaratā, ajjhattaṃ cetosamathamanuyuttā, anirākatajjhānā, vipassanāya samannāgatā, brūhetā suññāgārānaṃ Paṭisallānārāmānaṃ, bhikkhave, viharataṃ paṭisallānaratānaṃ ajjhattaṃ cetosamathamanuyuttānaṃ anirākatamajjhānānaṃ vipassanāya samannāgatānaṃ brūhetānaṃ suññāgārānaṃ dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ– diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Ye santacittā nipakā, satimanto ca [satimantova (sī. ka.)] jhāyino;
sammā dhammaṃ vipassanti, kāmesu anapekkhino.
“Appamādaratā santā, pamāde bhayadassino;
abhabbā parihānāya, nibbānasseva santike”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.