9. Sikkhānisaṃsasuttaṃ

46. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Sikkhānisaṃsā bhikkhave, viharatha paññuttarā vimuttisārā satādhipateyyā. Sikkhānisaṃsānaṃ, bhikkhave, viharataṃ paññuttarānaṃ vimuttisārānaṃ satādhipateyyānaṃ dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ– diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Paripuṇṇasikkhaṃ [paripuṇṇasekhaṃ (sī.), paripuṇṇasekkhaṃ (syā.)] apahānadhammaṃ, paññuttaraṃ jātikhayantadassiṃ;
taṃ ve muniṃ antimadehadhāriṃ, mārañjahaṃ brūmi jarāya pāraguṃ.
“Tasmā sadā jhānaratā samāhitā, ātāpino jātikhayantadassino;
māraṃ sasenaṃ abhibhuyya bhikkhavo, bhavatha jātimaraṇassa pāragā”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.