10. Jāgariyasuttaṃ

47. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Jāgaro cassa, bhikkhave, bhikkhu vihareyya sato sampajāno samāhito pamudito vippasanno ca tattha kālavipassī ca kusalesu dhammesu. Jāgarassa, bhikkhave, bhikkhuno viharato satassa sampajānassa samāhitassa pamuditassa vippasannassa tattha kālavipassino kusalesu dhammesu dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ– diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Jāgarantā suṇāthetaṃ, ye suttā te pabujjhatha;
suttā jāgaritaṃ seyyo, natthi jāgarato bhayaṃ.
“Yo jāgaro ca satimā sampajāno, samāhito mudito vippasanno ca;
kālena so sammā dhammaṃ parivīmaṃsamāno, ekodibhūto vihane tamaṃ so.
“Tasmā have jāgariyaṃ bhajetha, ātāpī bhikkhu nipako jhānalābhī;
saṃyojanaṃ jātijarāya chetvā, idheva sambodhimanuttaraṃ phuse”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.