11. Āpāyikasuttaṃ

48. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Dveme, bhikkhave, āpāyikā nerayikā idamappahāya. Katame dve? Yo ca abrahmacārī brahmacāripaṭiñño, yo ca paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti. Ime kho, bhikkhave, dve āpāyikā nerayikā idamappahāyā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Abhūtavādī nirayaṃ upeti, yo vāpi katvā na karomi cāha;
ubhopi te pecca samā bhavanti, nihīnakammā manujā parattha.
“Kāsāvakaṇṭhā bahavo, pāpadhammā asaññatā;
pāpā pāpehi kammehi, nirayaṃ te upapajjare.
“Seyyo ayoguḷo bhutto, tatto aggisikhūpamo;
yañce bhuñjeyya dussīlo, raṭṭhapiṇḍamasaññato”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Ekādasamaṃ.