12. Diṭṭhigatasuttaṃ

49. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Dvīhi, bhikkhave, diṭṭhigatehi pariyuṭṭhitā devamanussā olīyanti eke, atidhāvanti eke; cakkhumanto ca passanti.
“Kathañca, bhikkhave, olīyanti eke? Bhavārāmā, bhikkhave, devamanussā bhavaratā bhavasammuditā tesaṃ bhavanirodhāya dhamme desiyamāne cittaṃ na pakkhandati na pasīdati na santiṭṭhati nādhimuccati. Evaṃ kho, bhikkhave, olīyanti eke.
“Kathañca bhikkhave, atidhāvanti eke? Bhaveneva kho paneke aṭṭīyamānā harāyamānā jigucchamānā vibhavaṃ abhinandanti yato kira, bho, ayaṃ attā [satto (sī. ka.)] kāyassa bhedā paraṃ maraṇā ucchijjati vinassati na hoti paraṃ maraṇā; etaṃ santaṃ etaṃ paṇītaṃ etaṃ yāthāvanti. Evaṃ kho, bhikkhave, atidhāvanti eke.
“Kathañca, bhikkhave, cakkhumanto passanti? Idha bhikkhu bhūtaṃ bhūtato passati; bhūtaṃ bhūtato disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Evaṃ kho, bhikkhave, cakkhumanto passantī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Ye [yo (syā. ka.)] bhūtaṃ bhūtato disvā, bhūtassa ca atikkamaṃ;
yathābhūte vimuccanti, bhavataṇhā parikkhayā.
“Sa ve [sace (ka. sī. syā. pī.)] bhūtapariñño, so vītataṇho bhavābhave;
bhūtassa vibhavā bhikkhu, nāgacchati punabbhavan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dvādasamaṃ.

Dutiyo vaggo niṭṭhito.

Tassuddānaṃ–
Dve indriyā dve tapanīyā, sīlena apare duve;
anottāpī kuhanā dve ca, saṃvejanīyena te dasa.
Vitakkā desanā vijjā, paññā dhammena pañcamaṃ;
ajātaṃ dhātusallānaṃ, sikkhā jāgariyena ca;
apāyadiṭṭhiyā ceva [yeva (sī. syā.)], bāvīsati pakāsitāti.

Dukanipāto niṭṭhito.