2. Dhātusuttaṃ

51. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tisso imā, bhikkhave, dhātuyo. Katamā tisso? Rūpadhātu, arūpadhātu, nirodhadhātu– imā kho, bhikkhave, tisso dhātuyo”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Rūpadhātuṃ [rūpadhātu (sabbattha)] pariññāya, arūpesu asaṇṭhitā;
nirodhe ye vimuccanti, te janā maccuhāyino.
“Kāyena amataṃ dhātuṃ, phusayitvā [phussayitvā (syā.), phassayitvā (pī.)] nirūpadhiṃ;
upadhippaṭinissaggaṃ, sacchikatvā anāsavo;
deseti sammāsambuddho, asokaṃ virajaṃ padan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.