3. Paṭhamavedanāsuttaṃ

52. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā–
Imā kho, bhikkhave, tisso vedanā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Samāhito sampajāno, sato buddhassa sāvako;
vedanā ca pajānāti, vedanānañca sambhavaṃ.
“Yattha cetā nirujjhanti, maggañca khayagāminaṃ;
vedanānaṃ khayā bhikkhu, nicchāto parinibbuto”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.