4. Dutiyavedanāsuttaṃ

53. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tisso imā bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Sukhā, bhikkhave, vedanā dukkhato daṭṭhabbā; dukkhā vedanā sallato daṭṭhabbā; adukkhamasukhā vedanā aniccato daṭṭhabbā. Yato kho, bhikkhave, bhikkhuno sukhā vedanā dukkhato diṭṭhā hoti, dukkhā vedanā sallato diṭṭhā hoti, adukkhamasukhā vedanā aniccato diṭṭhā hoti; ayaṃ vuccati, bhikkhave, ‘bhikkhu ariyo sammaddaso acchecchi [acchejji (sī. pī.), acchijji (ka.)], taṇhaṃ, vivattayi [vāvattayi (sī. aṭṭha.)] saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā”’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Yo sukhaṃ dukkhato adda [dakkhi (sī. pī. ka.), adakkhi (syā.)], dukkhamaddakkhi sallato;
adukkhamasukhaṃ santaṃ, adakkhi naṃ aniccato.
“Sa ve sammaddaso bhikkhu, yato tattha vimuccati;
abhiññāvosito santo, sa ve yogātigo munī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.