5. Paṭhama-esanāsuttaṃ

54. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tisso imā, bhikkhave, esanā. Katamā tisso? Kāmesanā, bhavesanā, brahmacariyesanā– imā kho, bhikkhave, tisso esanā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Samāhito sampajāno, sato buddhassa sāvako;
esanā ca pajānāti, esanānañca sambhavaṃ.
“Yattha cetā nirujjhanti, maggañca khayagāminaṃ;
esanānaṃ khayā bhikkhu, nicchāto parinibbuto”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.