6. Dutiya-esanāsuttaṃ

55. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tisso imā, bhikkhave, esanā. Katamā tisso? Kāmesanā, bhavesanā, brahmacariyesanā imā kho, bhikkhave, tisso esanā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Kāmesanā bhavesanā, brahmacariyesanā saha;
iti saccaparāmāso, diṭṭhiṭṭhānā samussayā.
“Sabbarāgavirattassa, taṇhakkhayavimuttino;
esanā paṭinissaṭṭhā, diṭṭhiṭṭhānā samūhatā;
esanānaṃ khayā bhikkhu, nirāso akathaṃkathī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.