8. Dutiya-āsavasuttaṃ

57. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tayome, bhikkhave, āsavā. Katame tayo? Kāmāsavo, bhavāsavo, avijjāsavo– ime kho, bhikkhave, tayo āsavā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Yassa kāmāsavo khīṇo, avijjā ca virājitā;
bhavāsavo parikkhīṇo, vippamutto nirūpadhi;
dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhinin”ti [savāhananti (bahūsu)].
Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.