9. Taṇhāsuttaṃ

58. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tisso imā, bhikkhave, taṇhā. Katamā tisso? Kāmataṇhā, bhavataṇhā, vibhavataṇhā– imā kho, bhikkhave, tisso taṇhā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Taṇhāyogena saṃyuttā, rattacittā bhavābhave;
te yogayuttā mārassa, ayogakkhemino janā;
sattā gacchanti saṃsāraṃ, jātīmaraṇagāmino.
“Ye ca taṇhaṃ pahantvāna, vītataṇhā [nikkaṇhā ca (sī. ka.)] bhavābhave;
te ve [te ca (sī. pī. ka.)] pāraṅgatā [pāragatā (ka. sī. syā.)] loke, ye pattā āsavakkhayan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.