10. Māradheyyasuttaṃ

59. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tīhi, bhikkhave, dhammehi samannāgato bhikkhu atikkamma māradheyyaṃ ādiccova virocati. Katamehi tīhi? Idha, bhikkhave, bhikkhu asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti– imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu atikkamma māradheyyaṃ ādiccova virocatī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Sīlaṃ samādhi paññā ca, yassa ete subhāvitā;
atikkamma māradheyyaṃ, ādiccova virocatī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.

Paṭhamo vaggo niṭṭhito.

Tassuddānaṃ–
Mūladhātu atha vedanā duve, esanā ca duve āsavā duve;
taṇhāto ca atha [taṇhāto atha (syā.)] māradheyyato, vaggamāhu paṭhamanti muttamanti.