2. Dutiyavaggo

1. Puññakiriyavatthusuttaṃ

60. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tīṇimāni, bhikkhave, puññakiriyavatthūni. Katamāni tīṇi? Dānamayaṃ puññakiriyavatthu, sīlamayaṃ puññakiriyavatthu, bhāvanāmayaṃ puññakiriyavatthu– imāni kho, bhikkhave, tīṇi puññakiriyavatthūnī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Puññameva so sikkheyya, āyataggaṃ sukhudrayaṃ;
dānañca samacariyañca, mettacittañca bhāvaye.
“Ete dhamme bhāvayitvā, tayo sukhasamuddaye;
abyāpajjhaṃ sukhaṃ lokaṃ, paṇḍito upapajjatī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.