2. Cakkhusuttaṃ

61. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tīṇimāni, bhikkhave, cakkhūni. Katamāni tīṇi? Maṃsacakkhu, dibbacakkhu, paññācakkhu– imāni kho, bhikkhave, tīṇi cakkhūnī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Maṃsacakkhu dibbacakkhu, paññācakkhu anuttaraṃ;
etāni tīṇi cakkhūni, akkhāsi purisuttamo.
“Maṃsacakkhussa uppādo, maggo dibbassa cakkhuno;
yato ñāṇaṃ udapādi, paññācakkhu anuttaraṃ;
yassa cakkhussa paṭilābhā, sabbadukkhā pamuccatī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.