3. Indriyasuttaṃ

62. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tīṇimāni, bhikkhave, indriyāni. Katamāni tīṇi? Anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ– imāni kho, bhikkhave, tīṇi indriyānī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Sekhassa sikkhamānassa, ujumaggānusārino;
khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā.
“Tato aññā vimuttassa, ñāṇaṃ ve hoti tādino;
akuppā me vimuttīti, bhavasaṃyojanakkhayā.
“Sa ve [sace (sī. syā.)] indriyasampanno, santo santipade rato;
dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhinin”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.