7. Soceyyasuttaṃ

66. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tīṇimāni, bhikkhave, soceyyāni. Katamāni tīṇi? Kāyasoceyyaṃ, vacīsoceyyaṃ, manosoceyyaṃ– imāni kho, bhikkhave, tīṇi soceyyānī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Kāyasuciṃ vacīsuciṃ [vācāsuciṃ (ka.)], cetosucimanāsavaṃ;
suciṃ soceyyasampannaṃ, āhu sabbappahāyinan”ti [āhu ninhātapāpakanti (a. ni. 3.122) yuttataraṃ].
Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.