8. Moneyyasuttaṃ

67. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tīṇimāni, bhikkhave, moneyyāni. Katamāni tīṇi? Kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ– imāni kho, bhikkhave, tīṇi moneyyānī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Kāyamuniṃ vacīmuniṃ, manomunimanāsavaṃ;
muniṃ moneyyasampannaṃ, āhu ninhātapāpakan”ti [āhu sabbappahāyinanti (a. ni. 3.123)].
Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.