9. Paṭhamarāgasuttaṃ

68. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Yassa kassaci, bhikkhave, rāgo appahīno, doso appahīno, moho appahīno– ayaṃ vuccati, bhikkhave, ‘baddho [bando (bahūsu)] mārassa paṭimukkassa mārapāso yathākāmakaraṇīyo [yathā kāmakaraṇīyo ca (sī. syā. pī. ka.)] pāpimato’. Yassa kassaci, bhikkhave, rāgo pahīno, doso pahīno, moho pahīno– ayaṃ vuccati, bhikkhave, ‘abaddho mārassa omukkassa mārapāso na yathā kāmakaraṇīyo [na yathākāmakaraṇīyo ca (syā.)] pāpimato”’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Yassa rāgo ca doso ca, avijjā ca virājitā;
taṃ bhāvitattaññataraṃ, brahmabhūtaṃ tathāgataṃ;
buddhaṃ verabhayātītaṃ, āhu sabbappahāyinan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.