10. Dutiyarāgasuttaṃ

69. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Yassa kassaci, bhikkhave, bhikkhussa vā bhikkhuniyā vā rāgo appahīno, doso appahīno, moho appahīno– ayaṃ vuccati, bhikkhave, na ‘atari [atiṇṇo (ka. sī. ka.)] samuddaṃ sa-ūmiṃ savīciṃ sāvaṭṭaṃ sagahaṃ sarakkhasaṃ’. Yassa kassaci, bhikkhave, bhikkhussa vā bhikkhuniyā vā rāgo pahīno, doso pahīno, moho pahīno– ayaṃ vuccati, bhikkhave, ‘atari samuddaṃ sa-ūmiṃ savīciṃ sāvaṭṭaṃ sagahaṃ sarakkhasaṃ, tiṇṇo pāraṅgato [pāragato (sī. aṭṭha. syā.)] thale tiṭṭhati brāhmaṇo”’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Yassa rāgo ca doso ca, avijjā ca virājitā;
somaṃ samuddaṃ sagahaṃ sarakkhasaṃ, sa-ūmibhayaṃ duttaraṃ accatāri.
“Saṅgātigo maccujaho nirūpadhi, pahāsi dukkhaṃ apunabbhavāya;
atthaṅgato so na pamāṇameti, amohayi maccurājanti brūmī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.

Dutiyo vaggo niṭṭhito.

Tassuddānaṃ–
Puññaṃ cakkhu atha indriyāni [atthindriyā (syā.)], addhā ca caritaṃ duve soci [suci (syā.)];
muno [mune (syā.)] atha rāgaduve, puna vaggamāhu dutiyamuttamanti.