3. Tatiyavaggo

1. Micchādiṭṭhikasuttaṃ

70. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Diṭṭhā mayā, bhikkhave, sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
“Taṃ kho panāhaṃ, bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi. Diṭṭhā mayā, bhikkhave, sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Api ca, bhikkhave, yadeva sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmi.
“Diṭṭhā mayā, bhikkhave, sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Micchā manaṃ paṇidhāya, micchā vācañca bhāsiya [micā vācaṃ abhāsiya (sabbattha)];
micchā kammāni katvāna, kāyena idha puggalo.
“Appassutāpuññakaro [appassutopuññakaro (sī.), appassuto apuññakaro (syā. pī.)], appasmiṃ idha jīvite;
kāyassa bhedā duppañño, nirayaṃ sopapajjatī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.