3. Nissaraṇiyasuttaṃ

72. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tisso imā, bhikkhave, nissaraṇiyā [nissāraṇīyā (a. ni. 5.200)] dhātuyo. Katamā tisso? Kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ, rūpānametaṃ nissaraṇaṃ yadidaṃ āruppaṃ, yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ nirodho tassa nissaraṇaṃ– imā kho, bhikkhave, tisso nissaraṇiyā dhātuyo”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Kāmanissaraṇaṃ ñatvā, rūpānañca atikkamaṃ;
sabbasaṅkhārasamathaṃ, phusaṃ ātāpi sabbadā.
“Sa ve sammaddaso bhikkhu, yato tattha vimuccati;
abhiññāvosito santo, sa ve yogātigo munī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.