4. Santatarasuttaṃ

73. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Rūpehi, bhikkhave, arūpā [āruppā (sī.)] santatarā, arūpehi nirodho santataro”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Ye ca rūpūpagā sattā, ye ca arūpaṭṭhāyino [āruppaṭṭhāyino (sī.)];
nirodhaṃ appajānantā, āgantāro punabbhavaṃ.
“Ye ca rūpe pariññāya, arūpesu asaṇṭhitā;
nirodhe ye vimuccanti, te janā maccuhāyino.
“Kāyena amataṃ dhātuṃ, phusayitvā nirūpadhiṃ;
upadhippaṭinissaggaṃ, sacchikatvā anāsavo;
deseti sammāsambuddho, asokaṃ virajaṃ padan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.