5. Puttasuttaṃ

74. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tayome, bhikkhave, puttā santo saṃvijjamānā lokasmiṃ. Katame tayo? Atijāto, anujāto, avajātoti.
“Kathañca bhikkhave, putto atijāto hoti? Idha, bhikkhave, puttassa mātāpitaro honti na buddhaṃ saraṇaṃ gatā, na dhammaṃ saraṇaṃ gatā, na saṅghaṃ saraṇaṃ gatā; pāṇātipātā appaṭiviratā, adinnādānā appaṭiviratā, kāmesumicchācārā appaṭiviratā, musāvādā appaṭiviratā, surāmerayamajjapamādaṭṭhānā appaṭiviratā, dussīlā pāpadhammā. Putto ca nesaṃ hoti buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato; pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato, sīlavā kalyāṇadhammo. Evaṃ kho, bhikkhave, putto atijāto hoti.
“Kathañca bhikkhave, putto anujāto hoti? Idha, bhikkhave, puttassa mātāpitaro honti buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā; pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesumicchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā, sīlavanto kalyāṇadhammā. Puttopi nesaṃ hoti buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato; pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato, sīlavā kalyāṇadhammo. Evaṃ kho, bhikkhave, putto anujāto hoti.
“Kathañca bhikkhave, putto avajāto hoti? Idha, bhikkhave, puttassa mātāpitaro honti buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā; pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesumicchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā, sīlavanto kalyāṇadhammā. Putto ca nesaṃ hoti na buddhaṃ saraṇaṃ gato, na dhammaṃ saraṇaṃ gato, na saṅghaṃ saraṇaṃ gato; pāṇātipātā appaṭivirato, adinnādānā appaṭivirato, kāmesumicchācārā appaṭivirato, musāvādā appaṭivirato, surāmerayamajjapamādaṭṭhānā appaṭivirato, dussīlo pāpadhammo. Evaṃ kho, bhikkhave, putto avajāto hoti. Ime kho, bhikkhave, tayo puttā santo saṃvijjamānā lokasmin”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Atijātaṃ anujātaṃ, puttamicchanti paṇḍitā;
avajātaṃ na icchanti, yo hoti kulagandhano.
“Ete kho puttā lokasmiṃ, ye bhavanti upāsakā;
saddhā sīlena sampannā, vadaññū vītamaccharā;
cando abbhaghanā mutto, parisāsu virocare”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.