6. Avuṭṭhikasuttaṃ

75. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tayome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Avuṭṭhikasamo padesavassī, sabbatthābhivassī.
“Kathañca bhikkhave, puggalo avuṭṭhikasamo hoti? Idha, bhikkhave, ekacco puggalo sabbesaññeva na dātā hoti, samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ [… vaṇibbakayācakānaṃ (sī.)] annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Evaṃ kho, bhikkhave, puggalo avuṭṭhikasamo hoti.
“Kathañca, bhikkhave, puggalo padesavassī hoti? Idha, bhikkhave, ekacco puggalo ekaccānaṃ dātā (hoti) [( ) natthi syāmapotthake], ekaccānaṃ na dātā hoti samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Evaṃ kho, bhikkhave, puggalo padesavassī hoti.
“Kathañca, bhikkhave, puggalo sabbatthābhivassī hoti? Idha, bhikkhave, ekacco puggalo sabbesaṃva deti, samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Evaṃ kho, bhikkhave, puggalo sabbatthābhivassī hoti. Ime kho, bhikkhave, tayo puggalā santo saṃvijjamānā lokasmin”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Na samaṇe na brāhmaṇe, na kapaṇaddhikavanibbake;
laddhāna saṃvibhājeti, annaṃ pānañca bhojanaṃ;
taṃ ve avuṭṭhikasamoti, āhu naṃ purisādhamaṃ.
“Ekaccānaṃ na dadāti, ekaccānaṃ pavecchati;
taṃ ve padesavassīti, āhu medhāvino janā.
“Subhikkhavāco puriso, sabbabhūtānukampako;
āmodamāno pakireti, detha dethāti bhāsati.
“Yathāpi megho thanayitvā, gajjayitvā pavassati;
thalaṃ ninnañca pūreti, abhisandantova [abhisandentova (?)] Vārinā.
“Evameva idhekacco, puggalo hoti tādiso;
dhammena saṃharitvāna, uṭṭhānādhigataṃ dhanaṃ;
tappeti annapānena, sammā patte vanibbake”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.