7. Sukhapatthanāsuttaṃ

76. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tīṇimāni, bhikkhave, sukhāni patthayamāno sīlaṃ rakkheyya paṇḍito. Katamāni tīṇi? Pasaṃsā me āgacchatūti [āgacchantūti (syā.)] sīlaṃ rakkheyya paṇḍito, bhogā me uppajjantūti sīlaṃ rakkheyya paṇḍito, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti sīlaṃ rakkheyya paṇḍito. Imāni kho, bhikkhave, tīṇi sukhāni patthayamāno sīlaṃ rakkheyya paṇḍito”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Sīlaṃ rakkheyya medhāvī, patthayāno tayo sukhe;
pasaṃsaṃ vittalābhañca, pecca sagge pamodanaṃ.
“Akarontopi ce pāpaṃ, karontamupasevati;
saṅkiyo hoti pāpasmiṃ, avaṇṇo cassa rūhati.
“Yādisaṃ kurute mittaṃ, yādisaṃ cūpasevati;
sa ve tādisako hoti, sahavāso hi [sahavāsopi (sī. ka.)] tādiso.
“Sevamāno sevamānaṃ, samphuṭṭho samphusaṃ paraṃ;
saro diddho kalāpaṃva, alittamupalimpati;
upalepabhayā [upalimpabhayā (ka.)] dhīro, neva pāpasakhā siyā.
“Pūtimacchaṃ kusaggena, yo naro upanayhati;
kusāpi pūti vāyanti, evaṃ bālūpasevanā.
“Tagarañca palāsena, yo naro upanayhati;
pattāpi surabhi vāyanti, evaṃ dhīrūpasevanā.
“Tasmā pattapuṭasseva [palāsapuṭasseva (pī. ka.)], ñatvā sampākamattano;
asante nupaseveyya, sante seveyya paṇḍito;
asanto nirayaṃ nenti, santo pāpenti suggatin”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.