8. Bhidurasuttaṃ

77. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Bhidurāyaṃ [bhindantāyaṃ (syā. pī. ka.)], bhikkhave, kāyo, viññāṇaṃ virāgadhammaṃ, sabbe upadhī aniccā dukkhā vipariṇāmadhammā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Kāyañca bhiduraṃ [bhindantaṃ (syā. pī. ka.)] ñatvā, viññāṇañca virāgunaṃ [virāgikaṃ (ka. sī.), pabhaṅguṇaṃ (syā.)];
upadhīsu bhayaṃ disvā, jātimaraṇamaccagā;
sampatvā paramaṃ santiṃ, kālaṃ kaṅkhati bhāvitatto”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.