9. Dhātusosaṃsandanasuttaṃ

78. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Dhātuso, bhikkhave, sattā sattehi saddhiṃ saṃsandanti samenti. Hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṃ saṃsandanti samenti, kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṃ saṃsandanti samenti.
“Atītampi, bhikkhave, addhānaṃ dhātusova sattā sattehi saddhiṃ saṃsandiṃsu samiṃsu. Hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṃ saṃsandiṃsu samiṃsu, kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṃ saṃsandiṃsu samiṃsu.
“Anāgatampi bhikkhave, addhānaṃ dhātusova sattā sattehi saddhiṃ saṃsandissanti samessanti. Hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṃ saṃsandissanti samessanti, kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṃ saṃsandissanti samessanti.
“Etarahipi, bhikkhave, paccuppanaṃ addhānaṃ dhātusova sattā sattehi saddhiṃ saṃsandanti samenti. Hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṃ saṃsandanti samenti, kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṃ saṃsandanti samentī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Saṃsaggā vanatho jāto, asaṃsaggena chijjati;
parittaṃ dārumāruyha, yathā sīde mahaṇṇave.
“Evaṃ kusītamāgamma, sādhujīvīpi sīdati;
tasmā taṃ parivajjeyya, kusītaṃ hīnavīriyaṃ.
“Pavivittehi ariyehi, pahitattehi jhāyibhi;
niccaṃ āraddhavīriyehi, paṇḍitehi sahāvase”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.