10. Parihānasuttaṃ

79. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tayome, bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame tayo? Idha, bhikkhave, sekho bhikkhu kammārāmo hoti, kammarato, kammārāmatamanuyutto; bhassārāmo hoti, bhassarato, bhassārāmatamanuyutto; niddārāmo hoti, niddārato, niddārāmatamanuyutto. Ime kho, bhikkhave, tayo dhammā sekhassa bhikkhuno parihānāya saṃvattanti.
“Tayome, bhikkhave, dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame tayo? Idha, bhikkhave, sekho bhikkhu na kammārāmo hoti, na kammarato, na kammārāmatamanuyutto; na bhassārāmo hoti, na bhassarato, na bhassārāmatamanuyutto; na niddārāmo hoti, na niddārato na niddārāmatamanuyutto. Ime kho, bhikkhave, tayo dhammā sekhassa bhikkhuno aparihānāya saṃvattantī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Kammārāmo bhassārāmo [bhassarato (sabbatha)], niddārāmo ca uddhato;
abhabbo tādiso bhikkhu, phuṭṭhuṃ sambodhimuttamaṃ.
“Tasmā hi appakiccassa, appamiddho anuddhato;
bhabbo so tādiso bhikkhu, phuṭṭhuṃ sambodhimuttaman”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.

Tatiyo vaggo niṭṭhito.

Tassuddānaṃ–
Dve diṭṭhī nissaraṇaṃ rūpaṃ, putto avuṭṭhikena ca;
sukhā ca bhiduro [bhindanā (sabbattha)] dhātu, parihānena te dasāti.