4. Catutthavaggo

1. Vitakkasuttaṃ

80. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tayome, bhikkhave, akusalavitakkā. Katame tayo? Anavaññattipaṭisaṃyutto vitakko, lābhasakkārasilokapaṭisaṃyutto vitakko, parānuddayatāpaṭisaṃyutto vitakko. Ime kho, bhikkhave, tayo akusalavitakkā”ti Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Anavaññattisaṃyutto, lābhasakkāragāravo;
sahanandī amaccehi, ārā saṃyojanakkhayā.
“Yo ca puttapasuṃ hitvā, vivāhe saṃharāni [saṅgahāni (ka. sī. syā. pī.)] ca;
bhabbo so tādiso bhikkhu, phuṭṭhuṃ sambodhimuttaman”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.