2. Sakkārasuttaṃ

81. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Diṭṭhā mayā, bhikkhave, sattā sakkārena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
“Diṭṭhā mayā, bhikkhave, sattā asakkārena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
“Diṭṭhā mayā, bhikkhave, sattā sakkārena ca asakkārena ca tadubhayena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
“Taṃ kho panāhaṃ, bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi; ( ) [(diṭṭhā mayā bhikkhave sattā sakkārena abhibhūtā. …Pe… asakkārena abhibhūtā …pe… sakkārena ca asakkārena ca tadubhayena abhibhūtā pariyādinnacittā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.) (Syā.) purimavagge micchādiṭṭhikasammādiṭṭhikasuttehi pana sameti, anvayabyatirekavākyānaṃ pana anantaritattā pāsaṃsatarā.)] Api ca, bhikkhave, yadeva me sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tamevāhaṃ vadāmi.
“Diṭṭhā mayā, bhikkhave, sattā sakkārena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
“Diṭṭhā mayā, bhikkhave, sattā asakkārena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
“Diṭṭhā mayā, bhikkhave, sattā sakkārena ca asakkārena ca tadubhayena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Yassa sakkariyamānassa, asakkārena cūbhayaṃ;
samādhi na vikampati, appamādavihārino [appamāṇavihārino (sī. aṭṭha.)].
“Taṃ jhāyinaṃ sātatikaṃ, sukhumaṃ diṭṭhivipassakaṃ
upādānakkhayārāmaṃ, āhu sappuriso itī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.