3. Devasaddasuttaṃ

82. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tayome, bhikkhave, devesu devasaddā niccharanti samayā samayaṃ upādāya. Katame tayo? Yasmiṃ, bhikkhave, samaye ariyasāvako kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajjāya ceteti, tasmiṃ samaye [tasmiṃ bhikkhave samaye (pī. ka.)] devesu devasaddo niccharati– ‘eso ariyasāvako mārena saddhiṃ saṅgāmāya cetetī’ti. Ayaṃ, bhikkhave, paṭhamo devesu devasaddo niccharati samayā samayaṃ upādāya.
“Puna caparaṃ, bhikkhave, yasmiṃ samaye ariyasāvako sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati, tasmiṃ samaye devesu devasaddo niccharati– ‘eso ariyasāvako mārena saddhiṃ saṅgāmetī’ti. Ayaṃ, bhikkhave, dutiyo devesu devasaddo niccharati samayā samayaṃ upādāya.
“Puna caparaṃ, bhikkhave, yasmiṃ samaye ariyasāvako āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, tasmiṃ samaye devesu devasaddo niccharati– ‘eso ariyasāvako vijitasaṅgāmo tameva saṅgāmasīsaṃ abhivijiya ajjhāvasatī’ti. Ayaṃ, bhikkhave, tatiyo devesu devasaddo niccharati samayā samayaṃ upādāya. Ime kho, bhikkhave, tayo devesu devasaddā niccharanti samayā samayaṃ upādāyā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Disvā vijitasaṅgāmaṃ, sammāsambuddhasāvakaṃ;
devatāpi namassanti, mahantaṃ vītasāradaṃ.
“Namo te purisājañña, yo tvaṃ dujjayamajjhabhū;
jetvāna maccuno senaṃ, vimokkhena anāvaraṃ.
“Iti hetaṃ namassanti, devatā pattamānasaṃ;
tañhi tassa na passanti, yena maccuvasaṃ vaje”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.