4. Pañcapubbanimittasuttaṃ

83. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Yadā, bhikkhave, devo devakāyā cavanadhammo hoti, pañcassa pubbanimittāni pātubhavanti– mālā milāyanti, vatthāni kilissanti, kacchehi sedā muccanti, kāye dubbaṇṇiyaṃ okkamati, sake devo devāsane nābhiramatīti. Tamenaṃ, bhikkhave, devā ‘cavanadhammo ayaṃ devaputto’ti iti viditvā tīhi vācāhi anumodenti [anumodanti (sī. syā. pī.)]– ‘ito, bho, sugatiṃ gaccha, sugatiṃ gantvā suladdhalābhaṃ labha, suladdhalābhaṃ labhitvā suppatiṭṭhito bhavāhī”’ti.
Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca– “kinnu kho, bhante, devānaṃ sugatigamanasaṅkhātaṃ; kiñca, bhante, devānaṃ suladdhalābhasaṅkhātaṃ kiṃ pana, bhante, devānaṃ suppatiṭṭhitasaṅkhātan”ti?
“Manussattaṃ kho, bhikkhu [bhikkhave (syā. pī.)], devānaṃ sugatigamanasaṅkhātaṃ; yaṃ manussabhūto samāno tathāgatappavedite dhammavinaye saddhaṃ paṭilabhati. Idaṃ kho, bhikkhu [bhikkhave (syā. pī.)], devānaṃ suladdhalābhasaṅkhātaṃ; sā kho panassa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā daḷhā asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Idaṃ kho, bhikkhu [bhikkhave (syā. pī.)], devānaṃ suppatiṭṭhitasaṅkhātan”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Yadā devo devakāyā, cavati āyusaṅkhayā;
tayo saddā niccharanti, devānaṃ anumodataṃ.
“‘Ito bho sugatiṃ gaccha, manussānaṃ sahabyataṃ;
manussabhūto saddhamme, labha saddhaṃ anuttaraṃ.
“‘Sā te saddhā niviṭṭhassa, mūlajātā patiṭṭhitā;
yāvajīvaṃ asaṃhīrā, saddhamme suppavedite.
“‘Kāyaduccaritaṃ hitvā, vacīduccaritāni ca;
manoduccaritaṃ hitvā, yañcaññaṃ dosasañhitaṃ.
“‘Kāyena kusalaṃ katvā, vācāya kusalaṃ bahuṃ;
manasā kusalaṃ katvā, appamāṇaṃ nirūpadhiṃ.
“‘Tato opadhikaṃ puññaṃ, katvā dānena taṃ bahuṃ;
aññepi macce saddhamme, brahmacariye nivesaya’ [nivesaye (sī. syā.)].
“Imāya anukampāya, devā devaṃ yadā vidū;
cavantaṃ anumodenti, ehi deva punappunan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.