5. Bahujanahitasuttaṃ

84. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tayome puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katame tayo? Idha, bhikkhave, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Ayaṃ, bhikkhave, paṭhamo puggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
“Puna caparaṃ, bhikkhave, tasseva satthu [satthuno (syā.)] sāvako arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Ayaṃ, bhikkhave, dutiyo puggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
“Puna caparaṃ, bhikkhave, tasseva satthu sāvako sekho hoti pāṭipado bahussuto sīlavatūpapanno. Sopi [so (?)] Dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Ayaṃ, bhikkhave, tatiyo puggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Ime kho, bhikkhave, tayo puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Satthā hi loke paṭhamo mahesi, tassanvayo sāvako bhāvitatto;
athāparo pāṭipadopi sekho, bahussuto sīlavatūpapanno.
“Ete tayo devamanussaseṭṭhā, pabhaṅkarā dhammamudīrayantā;
apāpuranti [apāpurenti (ka.)] amatassa dvāraṃ, yogā pamocenti [yāgā pamuccanti (sī.), yogā mocanti (syā.)] hujjanaṃ te.
“Ye satthavāhena anuttarena, sudesitaṃ maggamanukkamanti [maggamanuggamanti (sī. ka.)];
idheva dukkhassa karonti antaṃ, ye appamattā sugatassa sāsane”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.