6. Asubhānupassīsuttaṃ

85. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Asubhānupassī, bhikkhave, kāyasmiṃ viharatha; ānāpānassati ca vo ajjhattaṃ parimukhaṃ sūpaṭṭhitā hotu; sabbasaṅkhāresu aniccānupassino viharatha. Asubhānupassīnaṃ, bhikkhave, kāyasmiṃ viharataṃ yo subhāya dhātuyā rāgānusayo so pahīyati [pahiyyati (ka.)]. Ānāpānassatiyā ajjhattaṃ parimukhaṃ sūpaṭṭhititāya ye bāhirā vitakkāsayā vighātapakkhikā, te na honti. Sabbasaṅkhāresu aniccānupassīnaṃ viharataṃ yā avijjā sā pahīyati, yā vijjā sā uppajjatī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Asubhānupassī kāyasmiṃ, ānāpāne paṭissato;
sabbasaṅkhārasamathaṃ, passaṃ ātāpi sabbadā.
“Sa ve sammaddaso bhikkhu, yato tattha vimuccati;
abhiññāvosito santo, sa ve yogātigo munī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.