7. Dhammānudhammapaṭipannasuttaṃ

86. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Dhammānudhammapaṭipannassa bhikkhuno ayamanudhammo hoti veyyākaraṇāya– dhammānudhammapaṭipannoyanti bhāsamāno dhammaññeva bhāsati no adhammaṃ, vitakkayamāno vā dhammavitakkaññeva vitakketi no adhammavitakkaṃ, tadubhayaṃ vā pana abhinivejjetvā upekkhako viharati sato sampajāno”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Dhammārāmo dhammarato, dhammaṃ anuvicintayaṃ;
dhammaṃ anussaraṃ bhikkhu, saddhammā na parihāyati.
“Caraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā sayaṃ;
ajjhattaṃ samayaṃ cittaṃ, santimevādhigacchatī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.