9. Antarāmalasuttaṃ

88. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tayome, bhikkhave, antarāmalā antarā-amittā antarāsapattā antarāvadhakā antarāpaccatthikā. Katame tayo? Lobho, bhikkhave, antarāmalo antarā-amitto antarāsapatto antarāvadhako antarāpaccatthiko. Doso, bhikkhave, antarāmalo antarā-amitto antarāsapatto antarāvadhako antarāpaccatthiko. Moho, bhikkhave, antarāmalo antarā-amitto antarāsapatto antarāvadhako antarāpaccatthiko. Ime kho, bhikkhave, tayo antarāmalā antarā-amittā antarāsapattā antarāvadhakā antarāpaccatthikā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Anatthajanano lobho, lobho cittappakopano;
bhayamantarato jātaṃ, taṃ jano nāvabujjhati.
“Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;
andhatamaṃ [andhaṃ tamaṃ (sī.)] tadā hoti, yaṃ lobho sahate naraṃ.
“Yo ca lobhaṃ pahantvāna, lobhaneyye na lubbhati;
lobho pahīyate tamhā, udabindūva pokkharā.
“Anatthajanano doso, doso cittappakopano;
bhayamantarato jātaṃ, taṃ jano nāvabujjhati.
“Duṭṭho atthaṃ na jānāti, duṭṭho dhammaṃ na passati;
andhatamaṃ tadā hoti, yaṃ doso sahate naraṃ.
“Yo ca dosaṃ pahantvāna, dosaneyye na dussati;
doso pahīyate tamhā, tālapakkaṃva bandhanā.
“Anatthajanano moho, moho cittappakopano;
bhayamantarato jātaṃ, taṃ jano nāvabujjhati.
“Mūḷho atthaṃ na jānāti, mūḷho dhammaṃ na passati;
andhatamaṃ tadā hoti, yaṃ moho sahate naraṃ.
“Yo ca mohaṃ pahantvāna, mohaneyye na muyhati;
mohaṃ vihanti so sabbaṃ, ādiccovudayaṃ taman”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.