10. Devadattasuttaṃ

89. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tīhi, bhikkhave, asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Katamehi tīhi? Pāpicchatāya, bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Pāpamittatāya, bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Sati kho pana uttarikaraṇīye [uttariṃ karaṇīye (syā.)] oramattakena visesādhigamena [visesādhigamena ca (syā. pī.)] antarā vosānaṃ āpādi. Imehi kho, bhikkhave, tīhi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Mā jātu koci lokasmiṃ, pāpiccho udapajjatha;
tadamināpi jānātha, pāpicchānaṃ yathā gati.
“Paṇḍitoti samaññāto, bhāvitattoti sammato;
jalaṃva yasasā aṭṭhā, devadattoti vissuto [me sutaṃ (pāḷiyaṃ)].
“So pamāṇamanuciṇṇo [pamādamanuciṇṇo (ka. sī. syā. pī.), samānamanuciṇṇo (aṭṭha.)], āsajja naṃ tathāgataṃ;
avīcinirayaṃ patto, catudvāraṃ bhayānakaṃ.
“Aduṭṭhassa hi yo dubbhe, pāpakammaṃ akubbato;
tameva pāpaṃ phusati [phusseti (syā.)], duṭṭhacittaṃ anādaraṃ.
“Samuddaṃ visakumbhena, yo maññeyya padūsituṃ;
na so tena padūseyya, bhesmā hi udadhi mahā.
“Evameva [evametaṃ (syā.)] tathāgataṃ, yo vādena vihiṃsati;
sammaggataṃ [samaggataṃ (sī. ka.)] santacittaṃ, vādo tamhi na rūhati.
“Tādisaṃ mittaṃ kubbetha, tañca seveyya paṇḍito;
yassa maggānugo bhikkhu, khayaṃ dukkhassa pāpuṇe”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.

Catuttho vaggo niṭṭhito.

Tassuddānaṃ–
Vitakkāsakkārasadda, cavanaloke asubhaṃ;
dhamma-andhakāramalaṃ, devadattena te dasāti.