10. Tevijjasuttavaṇṇanā

99. Dasame dhammenāti ñāyena, sammāpaṭipattisaṅkhātena hetunā kāraṇena. Yāya hi paṭipadāya tevijjo hoti, sā paṭipadā idha dhammoti veditabbā. Kā pana sā paṭipadāti? Caraṇasampadā ca vijjāsampadā ca. Tevijjanti pubbenivāsānussatiñāṇādīhi tīhi vijjāhi samannāgataṃ. Brāhmaṇanti bāhitapāpabrāhmaṇaṃ. Paññāpemīti “brāhmaṇo”ti jānāpemi patiṭṭhapemi. Nāññaṃ lapitalāpanamattenāti aññaṃ jātimattabrāhmaṇaṃ aṭṭhakādīhi lapitamattavippalapanamattena brāhmaṇaṃ na paññāpemīti. Atha vā lapitalāpanamattenāti mantānaṃ ajjhena-ajjhāpanamattena. Ubhayathāpi yaṃ pana brāhmaṇā sāmavedādivedattaya-ajjhenena tevijjaṃ brāhmaṇaṃ vadanti, taṃ paṭikkhipati. Bhagavatā hi “paramatthato atevijjaṃ brāhmaṇaṃyeva cete bhovādino avijjānivutā ‘tevijjo brāhmaṇo’ti vadanti, evaṃ pana tevijjo brāhmaṇo hotī”ti dassanatthaṃ tathā bujjhanakānaṃ puggalānaṃ ajjhāsayena ayaṃ desanā āraddhā.
Tattha yasmā vijjāsampanno caraṇasampannoyeva hoti caraṇasampadāya vinā vijjāsampattiyā abhāvato, tasmā caraṇasampadaṃ antogadhaṃ katvā vijjāsīseneva brāhmaṇaṃ paññāpetukāmo “dhammenāhaṃ, bhikkhave, tevijjaṃ brāhmaṇaṃ paññāpemī”ti desanaṃ samuṭṭhāpetvā “kathañcāhaṃ, bhikkhave, dhammena tevijjaṃ brāhmaṇaṃ paññāpemī”ti kathetukamyatāya pucchaṃ katvā puggalādhiṭṭhānāya desanāya vijjattayaṃ vibhajanto “idha, bhikkhave, bhikkhū”ti-ādimāha.
Tattha anekavihitanti anekavidhaṃ, anekehi vā pakārehi pavattitaṃ, saṃvaṇṇitanti attho. Pubbenivāsanti samanantarātītabhavaṃ ādiṃ katvā tattha tattha nivutthakkhandhasantānaṃ. Nivutthanti ajjhāvutthaṃ anubhūtaṃ, attano santāne uppajjitvā niruddhaṃ, nivutthadhammaṃ vā nivutthaṃ, gocaranivāsena nivutthaṃ, attano viññāṇena viññātaṃ paraviññāṇaviññātampi vā chinnavaṭumakānussaraṇādīsu. Anussaratīti “ekampi jātiṃ dvepi jātiyo”ti evaṃ jātipaṭipāṭivasena anugantvā sarati, anudeva vā sarati, citte abhininnāmite parikammasamanantaraṃ sarati.
Seyyathidanti āraddhappakāradassanatthe nipāto. Teneva yvāyaṃ pubbenivāso āraddho hoti, tassa pakāraṃ dassento “ekampi jātin”ti-ādimāha. Tattha ekampi jātinti ekampi paṭisandhimūlakaṃ cutipariyosānaṃ ekabhavapariyāpannaṃ khandhasantānaṃ. Esa nayo dvepi jātiyoti-ādīsu. Anekepi saṃvaṭṭakappeti-ādīsu pana parihāyamāno kappo saṃvaṭṭakappo vaḍḍhamāno vivaṭṭakappo. Tattha saṃvaṭṭena saṃvaṭṭaṭṭhāyī gahito hoti tammūlakattā, vivaṭṭena ca vivaṭṭaṭṭhāyī. Evañhi sati yāni tāni “cattārimāni, bhikkhave, kappassa asaṅkhyeyyāni. Katamāni cattāri? Saṃvaṭṭo, saṃvaṭṭaṭṭhāyī, vivaṭṭo, vivaṭṭaṭṭhāyī”ti (a. ni. 4.156) vuttāni cattāri asaṅkhyeyyāni, tāni pariggahitāni honti.
Tattha tayo saṃvaṭṭā– tejosaṃvaṭṭo, āposaṃvaṭṭo, vāyosaṃvaṭṭoti. Tisso saṃvaṭṭasīmā– ābhassarā, subhakiṇhā, vehapphalāti. Yadā kappo tejena saṃvaṭṭati, ābhassarato heṭṭhā agginā ḍayhati. Yadā udakena saṃvaṭṭati, subhakiṇhato heṭṭhā udakena vilīyati. Yadā vātena saṃvaṭṭati, vehapphalato heṭṭhā vātena viddhaṃsiyati. Vitthārato pana koṭisatasahassacakkavāḷaṃ ekato vinassati. Iti evarūpo ayaṃ pubbenivāsaṃ anussaranto bhikkhu anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe anussarati. Kathaṃ? Amutrāsinti-ādinā nayena.
Tattha amutrāsinti amumhi saṃvaṭṭakappe amumhi bhave vā yoniyā vā gatiyā vā viññāṇaṭṭhitiyā vā sattāvāse vā sattanikāye vā ahamahosiṃ. Evaṃnāmoti tisso vā phusso vā. Evaṃgottoti gotamo vā kassapo vā. Evaṃvaṇṇoti odāto vā sāmo vā. Evamāhāroti sālimaṃsodanāhāro vā pavattaphalabhojano vā. Evaṃsukhadukkhappaṭisaṃvedīti anekappakārānaṃ kāyikacetasikānaṃ sāmisanirāmisādippabhedānaṃ vā sukhadukkhānaṃ paṭisaṃvedī. Evamāyupariyantoti evaṃ vassasataparimāṇāyupariyanto vā caturāsītikappasatasahassaparimāṇāyupariyanto vā. So tato cuto amutra udapādinti sohaṃ tato bhavato yonito gatito viññāṇaṭṭhitito sattāvāsato sattanikāyato vā cuto puna amukasmiṃ nāma bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā udapādiṃ. Tatrāpāsinti atha tatrapi bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā puna ahosiṃ. Evaṃnāmoti-ādi vuttanayameva.
Atha vā yasmā “amutrāsin”ti idaṃ anupubbena ārohantassa attano abhinīhārānurūpaṃ yathābalaṃ saraṇaṃ, “so tato cuto”ti paṭinivattantassa paccavekkhaṇaṃ, tasmā “idhūpapanno”ti imissā idhūpapattiyā anantaraṃ “amutra udapādin”ti vuttaṃ. Tatrāpāsinti tatrapi bhave…pe… sattanikāye vā āsiṃ. Evaṃnāmoti datto vā mitto vā, evaṃgottoti vāseṭṭho vā kassapo vā. Evaṃvaṇṇoti kāḷo vā odāto vā. Evamāhāroti sudhāhāro vā sāli-odanādi-āhāro vā. Evaṃsukhadukkhappaṭisaṃvedīti dibbasukhappaṭisaṃvedī vā mānusasukhadukkhappaṭisaṃvedī vā. Evamāyupariyantoti evaṃ taṃtaṃparamāyupariyanto. So tato cutoti sohaṃ tato bhavādito cuto. Idhūpapannoti idha imasmiṃ carimabhave manusso hutvā upapanno nibbatto.
Itīti evaṃ. Sākāraṃ sa-uddesanti nāmagottādivasena sa-uddesaṃ, vaṇṇādivasena sākāraṃ. Nāmagottena hi sattā “tisso gotamo”ti uddisīyanti, vaṇṇādīhi “sāmo odāto”ti nānattato paññāyanti. Tasmā nāmagottaṃ uddeso, itare ākārā. Ayamassa paṭhamā vijjā adhigatāti ayaṃ iminā bhikkhunā paṭhamaṃ adhigamavasena paṭhamā, viditakaraṇaṭṭhena vijjā adhigatā sacchikatā hoti. Kiṃ panāyaṃ viditaṃ karoti? Pubbenivāsaṃ. Avijjāti tasseva pubbenivāsassa aviditakaraṇaṭṭhena tassa paṭicchādakamoho vuccati. Tamoti sveva moho paṭicchādakaṭṭhena tamoti vuccati. Ālokoti sā eva vijjā obhāsakaraṇaṭṭhena āloko. Ettha ca vijjā adhigatāti ayaṃ attho, sesaṃ pasaṃsāvacanaṃ. Yojanā panettha– ayaṃ kho tena bhikkhunā vijjā adhigatā, tassa adhigatavijjassa avijjā vihatā, vinaṭṭhāti attho. Kasmā? Yasmā vijjā uppannāti. Sesapadadvayepi eseva nayo.
Yathā tanti ettha yathāti opammatthe, tanti nipātamattaṃ. Satiyā avippavāsena appamattassa. Vīriyātāpena ātāpino. Kāye ca jīvite ca anapekkhatāya pahitattassa pesitacittassāti attho. Idaṃ vuttaṃ hoti– yathā appamattassa ātāpino pahitattassa viharato avijjā vihaññeyya, vijjā uppajjeyya, tamo vihaññeyya, āloko uppajjeyya; evameva tassa bhikkhuno avijjā vihatā, vijjā uppannā tamo vihato, āloko uppanno, tassa padhānānuyogassa anurūpameva phalaṃ labhitvā viharatīti.
Dibbena cakkhunāti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Visuddhenāti cutūpapātadassanena diṭṭhivisuddhihetubhāvato visuddhaṃ. Yo hi cutimattameva passati na upapātaṃ, so ucchedadiṭṭhiṃ gaṇhāti. Yo upapātamattameva passati na cutiṃ, so navasattapātubhāvadiṭṭhiṃ gaṇhāti. Yo pana tadubhayaṃ passati, so yasmā duvidhampi taṃ diṭṭhigataṃ ativattati, tasmāssa taṃ dassanaṃ diṭṭhivisuddhihetu hoti, tadubhayampāyaṃ buddhaputto passati. Tena vuttaṃ “cutūpapātadassanena diṭṭhivisuddhihetubhāvato visuddhan”ti. Ekādasa-upakkilesavirahato vā visuddhaṃ. Yathāha “vicikicchā cittassa upakkilesoti– iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahiṃ, amanasikāro…pe… thinamiddhaṃ, chambhitattaṃ, uppillaṃ, duṭṭhullaṃ, accāraddhavīriyaṃ, atilīnavīriyaṃ, abhijappā, nānattasaññā, atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso”ti (ma. ni. 3.242) evaṃ vuttehi ekādasahi upakkilesehi anupakkiliṭṭhattā visuddhaṃ. Manussūpacāraṃ atikkamitvā rūpadassanena atikkantamānusakaṃ, maṃsacakkhuṃ vā atikkantattā atikkantamānusakaṃ. Tena dibbena cakkhunā visuddhena atikkantamānusakena. Satte passatīti manussamaṃsacakkhunā viya satte passati dakkhati āloketi.
Cavamāne upapajjamāneti ettha cutikkhaṇe upapattikkhaṇe vā dibbacakkhunāpi daṭṭhuṃ na sakkā. Ye pana āsannacutikā idāni cavissanti, te cavamānā. Ye ca gahitapaṭisandhikā sampatinibbattā vā, te upapajjamānāti adhippetā. Te evarūpe cavamāne upapajjamāne ca passatīti dasseti. Hīneti mohanissandayuttattā hīnānaṃ jātikulabhogādīnaṃ vasena hīḷite paribhūte. Paṇīteti amohanissandayuttattā tabbiparīte. Suvaṇṇeti adosanissandayuttattā iṭṭhakantamanāpavaṇṇayutte. Dubbaṇṇeti dosanissandayuttattā aniṭṭha-akantāmanāpavaṇṇayutte. Abhirūpe virūpetipi attho. Sugateti sugatigate, alobhanissandayuttattā vā aḍḍhe mahaddhane. Duggateti duggatigate, lobhanissandayuttattā vā dalidde appannapānabhojane. Yathākammūpageti yaṃ yaṃ kammaṃ upacitaṃ, tena tena upagate Tattha purimehi “cavamāne”ti-ādīhi dibbacakkhukiccaṃ vuttaṃ, iminā pana padena yathākammūpagañāṇakiccaṃ.
Tassa ca ñāṇassa ayaṃ uppattikkamo– idha bhikkhu heṭṭhā nirayābhimukhaṃ ālokaṃ vaḍḍhetvā nerayike satte passati mahantaṃ dukkhaṃ anubhavamāne, idaṃ dassanaṃ dibbacakkhuñāṇakiccameva. So ca evaṃ manasi karoti “kiṃ nu kho kammaṃ katvā ime sattā etaṃ dukkhaṃ anubhavantī”ti, athassa “idaṃ nāma katvā”ti taṃkammārammaṇaṃ ñāṇaṃ uppajjati. Tathā upari devalokābhimukhaṃ ālokaṃ vaḍḍhetvā nandanavanamissakavanaphārusakavanādīsu satte passati dibbasampattiṃ anubhavamāne, idampi dassanaṃ dibbacakkhuñāṇakiccameva. So evaṃ manasi karoti “kiṃ nu kho kammaṃ katvā ime sattā etaṃ sampattiṃ anubhavantī”ti? Athassa “idaṃ nāma katvā”ti taṃkammārammaṇaṃ ñāṇaṃ uppajjati, idaṃ yathākammūpagañāṇaṃ nāma. Imassa visuṃ parikammaṃ nāma natthi. Yathā cimassa, evaṃ anāgataṃsañāṇassapi. Dibbacakkhupādakāneva hi imāni dibbacakkhunā saheva ijjhanti. Kāyaduccaritenāti-ādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva. Idha vijjāti dibbacakkhuñāṇavijjā. Avijjāti sattānaṃ cutipaṭisandhicchādikā avijjā. Sesaṃ vuttanayameva.
Tatiyavāre vijjāti arahattamaggañāṇavijjā. Avijjāti catusaccappaṭicchādikā avijjā. Sesaṃ heṭṭhā vuttanayattā suviññeyyameva. Evaṃ khoti-ādi nigamanaṃ.
Gāthāsu ayaṃ saṅkhepattho– yo yathāvuttaṃ pubbenivāsaṃ aveti avagacchati, vuttanayena pākaṭaṃ katvā jānāti. “Yovedī”tipi pāṭho, yo avedi viditaṃ katvā ṭhitoti attho. Chabbīsatidevalokasaṅkhātaṃ saggaṃ catubbidhaṃ apāyañca vuttanayeneva dibbacakkhunā passati. Athoti tato paraṃ jātikkhayasaṅkhātaṃ arahattaṃ nibbānameva vā patto adhigato. Tato eva abhiññā abhivisiṭṭhāya maggapaññāya jānitabbaṃ catusaccadhammaṃ jānitvā kiccavosānena vosito niṭṭhānappatto. Moneyyadhammasamannāgamena muni, khīṇāsavo yasmā etāhi yathāvuttāhi tīhi vijjāhi samannāgatattā tato tatiyavijjāya sabbathā bāhitapāpattā ca tevijjo brāhmaṇo nāma hoti. Tasmā tameva ahaṃ tevijjaṃ brāhmaṇaṃ vadāmi, aññaṃ pana lapitalāpanaṃ yaju-ādimantapadānaṃ ajjhāpanaparaṃ tevijjaṃ brāhmaṇaṃ na vadāmi, tevijjoti taṃ na kathemīti.
Iti imasmiṃ vagge dutiyasutte vaṭṭaṃ kathitaṃ, pañcama-aṭṭhamadasamasuttesu vivaṭṭaṃ kathitaṃ, itaresu vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.

Dasamasuttavaṇṇanā niṭṭhitā.

Pañcamavaggavaṇṇanā niṭṭhitā.

Paramatthadīpaniyā khuddakanikāya-aṭṭhakathāya

Itivuttakassa tikanipātavaṇṇanā niṭṭhitā.