4. Catukkanipāto

1. Brāhmaṇadhammayāgasuttavaṇṇanā

100. Catukkanipātassa paṭhame ahanti attaniddeso. Yo hi paro na hoti, so niyakajjhattasaṅkhāto attā “ahan”ti vuccati. Asmīti paṭijānanā. Yo paramatthabrāhmaṇabhāvo “ahan”ti vuccamāno, tassa attani atthibhāvaṃ paṭijānanto hi satthā “asmī”ti avoca. “Ahamasmī”ti ca yathā “ahamasmi brahmā mahābrahmā, seyyohamasmī”ti ca appahīnadiṭṭhimānānusayā puthujjanā attano diṭṭhimānamaññanābhinivesavasena abhivadanti, na evaṃ vuttaṃ. Sabbaso pana pahīnadiṭṭhimānānusayo bhagavā samaññaṃ anatidhāvanto lokasamaññānurodhena veneyyasantānesu dhammaṃ patiṭṭhapento kevalaṃ tādisassa guṇassa attani vijjamānataṃ paṭijānanto “ahamasmī”ti āha. Brāhmaṇoti bāhitapāpattā brahmassa ca aṇanato brāhmaṇo. Ayañhettha attho– bhikkhave, ahaṃ paramatthato brāhmaṇosmīti. Bhagavā sabbākāraparipuṇṇassa dānasaṃyamādivatasamādānassa niravasesāya tapacariyāya pāraṃ gato sammadeva vusitabrahmacariyavāso sakalavedantagū suvisuddhavijjācaraṇo sabbathā ninhātapāpamalo anuttarassa ariyamaggasaṅkhātassa brāhmaṇassa vattā pavattā, suparisuddhassa ca sāsanabrahmacariyassa pavedetā, tasmā sabbaso bāhitapāpattā brahmassa ca aṇanato kathanato paramatthena brāhmaṇoti vuccati.
Iti bhagavā sadevake loke attano anuttaraṃ brāhmaṇabhāvaṃ pavedetvā yāni tāni brāhmaṇadānādīni cha kammāni brāhmaṇassa paññāpenti, tesampi suparisuddhānaṃ ukkaṃsato attani saṃvijjamānataṃ dassetuṃ “yācayogo”ti-ādimāha.
Tattha yācayogoti yācehi yutto. Yācantīti yācā, yācakā te panettha veneyyā veditabbā. Te hi “desetu, bhante bhagavā dhammaṃ; desetu, sugato, dhamman”ti bhagavantaṃ upasaṅkamitvā dhammadesanaṃ yācanti. Bhagavā ca tesaṃ icchāvighātaṃ akaronto yathāruci dhammaṃ desento dhammadānaṃ detīti yācayogo, sadā sabbakālaṃ tehi avirahito. Atha vā yācayogoti yācanayoggo, adhippāyapūraṇato yācituṃ yuttoti attho “yājayogo”tipi pāṭho. Tattha yājo vuccati mahādānaṃ, yiṭṭhanti attho. Idha pana dhammadānaṃ veditabbaṃ, yāje niyuttoti yājayogā. Sadāti sabbadā, anavaratappavattasaddhammamahādānoti attho. Atha vā yājena yojetītipi yājayogo. Tividhadānasaṅkhātena yājena satte yathārahaṃ yojeti, tattha dāne niyojetīti attho. “Yājayogo satatan”tipi paṭhanti. Payatapāṇīti parisuddhahattho. Yo hi dānādhimutto āmisadānaṃ dento sakkaccaṃ sahatthena deyyadhammaṃ dātuṃ sadā dhotahatthoyeva hoti, so “payatapāṇī”ti vuccati. Bhagavāpi dhammadānādhimutto sakkaccaṃ sabbakālaṃ dhammadāne yuttappayuttoti katvā vuttaṃ “payatapāṇī”ti. “Sadā”ti ca padaṃ imināpi saddhiṃ yojetabbaṃ “sadā payatapāṇī”ti. Avibhāgena hi satthā veneyyalokassa saddhammadānaṃ sadā sabbakālaṃ pavattento tattha yuttappayutto hutvā viharati.
Aparo nayo– yogo vuccati bhāvanā. Yathāha “yogā ve jāyate bhūrī”ti (dha. pa. 282). Tasmā yājayogoti yājabhāvanaṃ, pariccāgabhāvanaṃ anuyuttoti attho. Bhagavā hi abhisambodhito pubbe bodhisattabhūtopi karuṇāsamussāhito anavasesato dānaṃ paribrūhento tattha ukkaṃsapāramippatto hutvā abhisambodhiṃ pāpuṇi, buddho hutvāpi tividhaṃ dānaṃ paribrūhesi visesato dhammadānaṃ, parepi tattha niyojesi. Tathā hi so veneyyayācakānaṃ kassaci saraṇāni adāsi, kassaci pañca sīlāni, kassaci dasa sīlāni, kassaci catupārisuddhisīlaṃ, kassaci dhutadhamme, kassaci cattāri jhānāni, kassaci aṭṭha samāpattiyo, kassaci pañcābhiññāyo, cattāro magge, cattāri sāmaññaphalāni, tisso vijjā, catasso paṭisambhidāti evamādilokiyalokuttarabhedaṃ guṇadhanaṃ dhammadānavasena yathādhippāyaṃ dento pare ca “dethā”ti niyojento pariccāgabhāvanaṃ paribrūhesi. Tena vuttaṃ “pariccāgabhāvanaṃ anuyutto”ti.
Payatapāṇīti vā āyatapāṇī, hatthagataṃ kiñci dātuṃ “ehi gaṇhā”ti pasāritahattho viya ācariyamuṭṭhiṃ akatvā saddhammadāne yuttappayuttoti attho. Payatapāṇīti vā ussāhitahattho, āmisadānaṃ dātuṃ ussāhitahattho viya dhammadāne katussāhoti attho. Antimadehadharoti brahmacariyavasena brāhmaṇakaraṇānaṃ dhammānaṃ pāripūriyā pacchimattabhāvadhārī. Avusitavato hi vasalakaraṇānaṃ dhammānaṃ appahānena vasalādisamaññā gati āyatiṃ gabbhaseyyā siyā. Tena bhagavā attano accantavusitabrāhmaṇabhāvaṃ dasseti. Anuttaro bhisakko sallakattoti duttikicchassa vaṭṭadukkharogassa tikicchanato uttamo bhisakko, aññehi anuddharaṇīyānaṃ rāgādisallānaṃ kantanato samucchedavasena samuddharaṇato uttamo sallakantanavejjo. Iminā nippariyāyato brāhmaṇakaraṇānaṃ dhammānaṃ attani patiṭṭhitānaṃ parasantatiyaṃ patiṭṭhāpanena paresampi brāhmaṇakaraṇamāha.
Tassa me tumhe puttāti tassa evarūpassa mama tumhe, bhikkhave, puttā atrajā hotha. Orasāti urasi sambandhā. Yathā hi sattānaṃ orasaputtā atrajā visesena pitusantakassa dāyajjassa bhāgino honti, evametepi ariyapuggalā sammāsambuddhassa dhammassavanante ariyāya jātiyā jātā. Tassa santakassa vimuttisukhassa ariyadhammaratanassa ca ekaṃsabhāgiyatāya orasā. Atha vā bhagavato dhammadesanānubhāvena ariyabhūmiṃ okkamamānā okkantā ca ariyasāvakā satthu ure vāyāmajanitābhijātitāya nippariyāyena “orasaputtā”ti vattabbataṃ arahanti. Tathā hi te bhagavatā āsayānusayacariyādhimutti-ādivolokanena vajjānucintanena ca hadaye katvā vajjato nivāretvā anavajje patiṭṭhapentena sīlādidhammasarīraposanena saṃvaḍḍhitā. Mukhato jātāti mukhato jātāya dhammadesanāya ariyāya jātiyā jātattā mukhato jātā. Atha vā anaññasādhāraṇato sabbassa kusaladhammassa mukhato pātimokkhato vuṭṭhānagāminivipassanāsaṅkhātato vimokkhamukhato vā ariyamaggajātiyā jātātipi mukhato jātā. Sikkhattayasaṅgahe sāsanadhamme ariyamaggadhamme vā jātāti dhammajā. Teneva dhammena nimmitā māpitāti dhammanimmitā. Satidhammavicayādi dhammadāyādā, na lābhasakkārādi āmisadāyādā, dhammadāyādā no āmisadāyādā hothāti attho.
Tattha dhammo duvidho– nippariyāyadhammo, pariyāyadhammoti. Āmisampi duvidhaṃ– nippariyāyāmisaṃ, pariyāyāmisanti. Kathaṃ? Maggaphalanibbānappabhedo hi navavidho lokuttaradhammo nippariyāyadhammo, nibbattitadhammoyeva, na kenaci pariyāyena kāraṇena vā lesena vā dhammo. Yaṃ panidaṃ vivaṭṭūpanissitaṃ kusalaṃ, seyyathidaṃ– idhekacco vivaṭṭaṃ patthento dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, gandhamālādīhi vatthupūjaṃ karoti, dhammaṃ suṇāti, deseti, jhānasamāpattiyo nibbatteti, evaṃ karonto anupubbena nippariyāyaṃ amataṃ nibbānaṃ paṭilabhati, ayaṃ pariyāyadhammo. Tathā cīvarādayo cattāro paccayā nippariyāyāmisameva, na aññena pariyāyena vā kāraṇena vā lesena vā āmisaṃ. Yaṃ panidaṃ vaṭṭagāmikusalaṃ, seyyathidaṃ– idhekacco vaṭṭaṃ patthento sampattibhavaṃ icchamāno dānaṃ deti…pe… samāpattiyo nibbatteti, evaṃ karonto anupubbena devamanussasampattiyo paṭilabhati, idaṃ pariyāyāmisaṃ nāma.
Tattha nippariyāyadhammopi bhagavatoyeva santako. Bhagavatā hi kathitattā bhikkhū maggaphalanibbānāni adhigacchanti. Vuttañhetaṃ–
“So, hi, brāhmaṇa, bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā…pe… maggānugā ca panetarahi sāvakā viharanti pacchā samannāgatā”ti (ma. ni. 3.79; cūlani. mogharājamāṇavapucchāniddesa 85).
“So, hāvuso, bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā amatassa dātā, dhammassāmī tathāgato”ti (ma. ni. 1.203; 3.281) ca.
Pariyāyadhammopi bhagavatoyeva santako. Bhagavatā hi kathitattā eva jānanti “vivaṭṭaṃ patthetvā dānaṃ dento…pe… samāpattiyo nibbattento anukkamena amataṃ nibbānaṃ paṭilabhatī”ti. Nippariyāyāmisampi bhagavatoyeva santakaṃ. Bhagavatā hi anuññātattāyeva bhikkhūhi jīvakavatthuṃ ādiṃ katvā paṇītacīvaraṃ laddhaṃ. Yathāha–
“Anujānāmi, bhikkhave, gahapaticīvaraṃ. Yo icchati, paṃsukūliko hotu. Yo icchati, gahapaticīvaraṃ sādiyatu. Itarītarenapāhaṃ, bhikkhave, santuṭṭhiṃyeva vaṇṇemī”ti (mahāva. 337).
Evaṃ itarepi paccayā bhagavatā anuññātattā eva bhikkhūhi paribhuñjituṃ laddhā. Pariyāyāmisampi bhagavatoyeva santakaṃ. Bhagavatā hi kathitattā eva jānanti “sampattibhavaṃ patthento dānaṃ datvā sīlaṃ…pe… samāpattiyo nibbattetvā anukkamena pariyāyāmisaṃ dibbasampattiṃ manussasampattiñca paṭilabhatī”ti. Yadeva yasmā nippariyāyadhammopi pariyāyadhammopi nippariyāyāmisampi pariyāyāmisampi bhagavatoyeva santakaṃ, tasmā tattha attano sāmibhāvaṃ dassento tattha ca yaṃ seṭṭhataraṃ accantahitasukhāvahaṃ tattheva ne niyojento evamāha “tassa me tumhe puttā orasā…pe… no āmisadāyādā”ti.
Iti bhagavā paripuṇṇavatasamādānaṃ tapacariyaṃ sammadeva vusitabrahmacariyaṃ suvisuddhavijjācaraṇasampannaṃ anavasesavedantapāraguṃ bāhitasabbapāpaṃ satataṃ yācayogaṃ sadevake loke anuttaradakkhiṇeyyabhāvappattaṃ attano paramatthabrāhmaṇabhāvaṃ ariyasāvakānañca attano orasaputtādibhāvaṃ pavedesi. Bhagavā hi “sīhoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā”ti (a. ni. 5.99) ettha sīhasadisaṃ, “puriso maggakusaloti kho, tissa, tathāgatassetaṃ adhivacanan”ti (saṃ. ni. 3.84) ettha maggadesakapurisasadisaṃ, “rājāhamasmi selā”ti (ma. ni. 2.399; su. ni. 559) ettha rājasadisaṃ, “bhisakko sallakattoti kho, sunakkhatta, tathāgatassetaṃ adhivacanan”ti (ma. ni. 3.65) ettha vejjasadisaṃ, “brāhmaṇoti kho, bhikkhave, tathāgatassetaṃ adhivacanan”ti (a. ni. 8.85) ettha brāhmaṇasadisaṃ attānaṃ kathesi. Idhāpi brāhmaṇa sadisaṃ katvā kathesi.
Idāni yehi dānādīhi yuttassa ito bāhirakabrāhmaṇassa brāhmaṇakiccaṃ paripuṇṇaṃ maññanti, tehi attano dānādīnaṃ aggaseṭṭhabhāvaṃ pakāsetuṃ “dvemāni, bhikkhave, dānānī”ti-ādi āraddhaṃ. Tattha yāgāti mahāyaññā mahādānānīti attho, yāni “yiṭṭhānī”tipi vuccanti. Tattha velāmadānavessantaradānamahāvijitayaññasadisā āmisayāgā veditabbā, mahāsamayasuttamaṅgalasuttacūḷarāhulovādasuttasamacittasuttadesanādayo dhammayāgā. Sesaṃ heṭṭhā vuttanayameva.
Gāthāyaṃ ayajīti adāsi. Amaccharīti sabbamacchariyānaṃ bodhimūleyeva suppahīnattā maccherarahito. Sabbabhūtānukampīti mahākaruṇāya sabbasatte piyaputtaṃ viya anuggaṇhanasīlo. Vuttañhetaṃ–
“Vadhake devadatte ca, core aṅgulimālake;
dhanapāle rāhule ceva, samacitto mahāmunī”ti. (Mi. pa. 6.6.5)–

Sesaṃ suviññeyyameva.

Paṭhamasuttavaṇṇanā niṭṭhitā.