2. Sulabhasuttavaṇṇanā

101. Dutiye appānīti parittāni. Sulabhānīti sukhena laddhabbāni, yattha katthaci vā sakkā hoti laddhuṃ. Anavajjānīti vajjarahitāni niddosāni āgamanasuddhito kāyamaṇḍanādikilesavatthubhāvābhāvato ca. Tattha sulabhatāya pariyesanadukkhassa abhāvo dassito, appatāya pariharaṇadukkhassapi abhāvo dassito, anavajjatāya agarahitabbatāya bhikkhusāruppabhāvo dassito hoti. Appatāya vā parittāsassa avatthutā, sulabhatāya gedhāya avatthutā, anavajjatāya ādīnavavasena nissaraṇapaññāya vatthutā dassitā hoti. Appatāya vā lābhena na somanassaṃ janayanti, sulabhatāya alābhena na domanassaṃ janayanti, anavajjatāya vippaṭisāranimittaṃ aññāṇupekkhaṃ na janayanti avippaṭisāravatthubhāvato.
Paṃsukūlanti rathikāsusānasaṅkārakūṭādīsu yattha katthaci paṃsūnaṃ upari ṭhitattā abbhuggataṭṭhena paṃsukūlaṃ viyāti paṃsukūlaṃ, paṃsu viya kucchitabhāvaṃ ulati gacchatīti paṃsukūlanti evaṃ laddhanāmaṃ rathikādīsu patitanantakāni uccinitvā katacīvaraṃ. Piṇḍiyālopoti jaṅghapiṇḍiyā balena caritvā ghare ghare ālopamattaṃ katvā laddhabhojanaṃ. Rukkhamūlanti vivekānurūpaṃ yaṃkiñci rukkhasamīpaṃ. Pūtimuttanti yaṃkiñci gomuttaṃ. Yathā hi suvaṇṇavaṇṇopi kāyo pūtikāyova evaṃ abhinavampi muttaṃ pūtimuttameva. Tattha keci gomuttabhāvitaṃ haritakīkhaṇḍaṃ “pūtimuttan”ti vadanti, pūtibhāvena āpaṇādito vissaṭṭhaṃ chaḍḍitaṃ apariggahitaṃ yaṃkiñci bhesajjaṃ pūtimuttanti adhippetanti apare.
Yato khoti paccatte nissakkavacanaṃ, yaṃ khoti vuttaṃ hoti. Tena “tuṭṭho hotī”ti vuttakiriyaṃ parāmasati. Tuṭṭhoti santuṭṭho. Idamassāhanti yvāyaṃ catubbidhena yathāvuttena paccayena appena sulabhena santoso, idaṃ imassa bhikkhuno sīlasaṃvarādīsu aññataraṃ ekaṃ sāmaññaṅgaṃ samaṇabhāvakāraṇanti ahaṃ vadāmi. Santuṭṭhassa hi catupārisuddhisīlaṃ suparipuṇṇaṃ hoti, samathavipassanā ca bhāvanāpāripūriṃ gacchanti. Atha vā sāmaññaṃ nāma ariyamaggo. Tassa saṅkhepato dve aṅgāni– bāhiraṃ, ajjhattikanti. Tattha bāhiraṃ sappurisūpanissayo saddhammassavanañca, ajjhattikaṃ pana yoniso manasikāro dhammānudhammapaṭipatti ca. Tesu yasmā yathārahaṃ dhammānudhammapaṭipattibhūtā tassā mūlabhūtā cete dhammā, yadidaṃ appicchatā santuṭṭhitā pavivittatā asaṃsaṭṭhatā āraddhavīriyatāti evamādayo, tasmā vuttaṃ “idamassāhaṃ aññataraṃ sāmaññaṅganti vadāmī”ti.
Gāthāsu senāsanamārabbhāti vihārādiṃ mañcapīṭhādiñca senāsanaṃ nissāya. Cīvaraṃ pānabhojananti nivāsanādicīvaraṃ, ambapānakādipānaṃ, khādanīyabhojanīyādibhuñjitabbavatthuñca ārabbhāti sambandho. Vighāto vihatabhāvo cetodukkhaṃ na hotīti yojanā. Ayañhettha saṅkhepattho– “asukasmiṃ nāma āvāse paccayā sulabhā”ti labhitabbaṭṭhānagamanena vā “mayhaṃ pāpuṇāti na tuyhan”ti vivādāpajjanena vā navakammakaraṇādivasena vā senāsanādīni pariyesantānaṃ asantuṭṭhānaṃ icchitalābhādinā yo vighāto cittassa hoti, so tattha santuṭṭhassa na hotīti. Disā nappaṭihaññatīti santuṭṭhiyā cātuddisābhāvena disā nappaṭihanti. Vuttañhetaṃ–
“Cātuddiso appaṭigho ca hoti,
santussamāno itarītarenā”ti. (Su. ni. 42; cūḷani. khaggavisāṇasuttaniddesa 128).
Yassa hi “asukaṭṭhānaṃ nāma gato cīvarādīni labhissāmī”ti cittaṃ uppajjati, tassa disā paṭihaññati nāma. Yassa pana evaṃ na uppajjati, tassa disā na paṭihaññati nāma. Dhammāti paṭipattidhammā. Sāmaññassānulomikāti samaṇadhammassa samathavipassanābhāvanāya ariyamaggasseva vā anucchavikā appicchatādayo. Adhiggahitāti sabbe te tuṭṭhacittassa santuṭṭhacittena bhikkhunā adhiggahitā paṭipakkhadhamme abhibhavitvā gahitā honti abbhantaragatā, na bāhiragatāti.

Dutiyasuttavaṇṇanā niṭṭhitā.