4. Samaṇabrāhmaṇasuttavaṇṇanā

103. Catutthe ye hi kecīti ye keci. Idaṃ dukkhanti yathābhūtaṃ nappajānantīti “idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito bhiyyo”ti aviparītaṃ sabhāvasarasalakkhaṇato vipassanāpaññāsahitāya maggapaññāya dukkhasaccaṃ na jānanti na paṭivijjhanti. Sesesupi eseva nayo. Na me te, bhikkhaveti-ādīsu ayaṃ saṅkhepattho– bhikkhave, catusaccakammaṭṭhānaṃ ananuyuttā pabbajjāmattasamaṇā ceva jātimattabrāhmaṇā ca na mayā te samitapāpasamaṇesu samaṇoti, bāhitapāpabrāhmaṇesu brāhmaṇoti ca sammatā anuññātā. Kasmā? Samaṇakaraṇānaṃ brāhmaṇakaraṇānañca dhammānaṃ abhāvatoti. Tenevāha “na ca pana te āyasmanto”ti-ādi. Tattha sāmaññatthanti sāmaññasaṅkhātaṃ atthaṃ, cattāri sāmaññaphalānīti attho. Brahmaññatthanti tasseva vevacanaṃ. Apare pana “sāmaññatthanti cattāro ariyamaggā, brahmaññatthanti cattāri ariyaphalānī”ti vadanti. Sesaṃ vuttanayameva. Sukkapakkho vuttavipariyāyena veditabbo. Gāthāsu apubbaṃ natthi.

Catutthasuttavaṇṇanā niṭṭhitā.