5. Sīlasampannasuttavaṇṇanā

104. Pañcame sīlasampannāti ettha sīlaṃ nāma khīṇāsavānaṃ lokiyalokuttarasīlaṃ, tena sampannā samannāgatāti sīlasampannā. Samādhipaññāsupi eseva nayo. Vimutti pana phalavimuttiyeva, vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ. Evamettha sīlādayo tayo lokiyalokuttarā, vimutti lokuttarāva, vimuttiñāṇadassanaṃ lokiyameva. Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ pare ovadanti anusāsantīti ovādakā. Viññāpakāti kammāni kammaphalāni ca, viññāpakā, tattha ca “ime dhammā kusalā, ime dhammā akusalā. Ime dhammā sāvajjā, ime dhammā anavajjā”ti-ādinā kusalādivibhāgato khandhādivibhāgato salakkhaṇato sāmaññalakkhaṇatoti vividhehi nayehi dhammānaṃ ñāpakā avabodhakā Sandassakāti teyeva dhamme hatthena gahetvā viya parassa paccakkhato dassetāro. Samādapakāti yaṃ sīlādi yehi asamādinnaṃ, tassa samādāpetāro, tattha te patiṭṭhāpetāro. Samuttejakāti evaṃ kusaladhammesu patiṭṭhitānaṃ upari adhicittānuyoge niyojanavasena cittassa sammā uttejakā, yathā visesādhigamo hoti, evaṃ nisāmanavasena tejakā. Sampahaṃsakāti tesaṃ yathāladdhehi upariladdhabbehi ca guṇavisesehi cittassa sammā pahaṃsakā, laddhassādavasena suṭṭhu tosakā. Alaṃsamakkhātāroti alaṃ pariyattaṃ yathāvuttaṃ aparihāpetvā sammadeva anuggahādhippāyena akkhātāro.
Atha vā sandassakāti dhammaṃ desentā pavattinivattiyo sabhāvasarasalakkhaṇato sammadeva dassetāro. Samādapakāti citte patiṭṭhāpanavasena tasseva atthassa gāhāpakā. Samuttejakāti tadatthaggahaṇe ussāhajananena sammadeva vodapakā jotakā vā. Sampahaṃsakāti tadatthapaṭipattiyaṃ ānisaṃsadassanena sammadeva pahaṃsakā tosakā. Alaṃsamakkhātāroti samatthā hutvā vuttanayena samakkhātāro. Saddhammassāti paṭivedhasaddhammassa, tividhassāpi vā saddhammassa desetāro.
Dassanampahanti dassanampi ahaṃ. Taṃ panetaṃ cakkhudassanaṃ ñāṇadassananti duvidhaṃ. Tattha pasannehi cakkhūhi ariyānaṃ olokanaṃ cakkhudassanaṃ nāma. Ariyabhāvakarānaṃ pana dhammānaṃ ariyabhāvassa ca vipassanāmaggaphalehi adhigamo ñāṇadassanaṃ nāma. Imasmiṃ panatthe cakkhudassanaṃ adhippetaṃ. Ariyānañhi pasannehi cakkhūhi olokanampi sattānaṃ bahūpakārameva. Savananti “asuko nāma khīṇāsavo asukasmiṃ nāma raṭṭhe vā janapade vā gāme vā nigame vā vihāre vā leṇe vā vasatī”ti kathentānaṃ sotena savanaṃ, etampi bahūpakārameva. Upasaṅkamananti “dānaṃ vā dassāmi, pañhaṃ vā pucchissāmi, dhammaṃ vā sossāmi, sakkāraṃ vā karissāmī”ti evarūpena cittena ariyānaṃ upasaṅkamanaṃ. Payirupāsananti pañhapayirupāsanaṃ, ariyānaṃ guṇe sutvā te upasaṅkamitvā nimantetvā dānaṃ vā datvā vattaṃ vā katvā “kiṃ, bhante, kusalan”ti-ādinā nayena pañhapucchananti attho. Veyyāvaccādikaraṇaṃ payirupāsanaṃyeva. Anussaraṇanti rattiṭṭhānadivāṭṭhānesu nisinnassa “idāni ariyā gumbaleṇamaṇḍapādīsu jhānavipassanāmaggaphalasukhehi vītināmentī”ti tesaṃ dibbavihārādiguṇavisesārammaṇaṃ anussaraṇaṃ. Yo vā tesaṃ santikā ovādo laddho hoti, taṃ āvajjitvā “imasmiṃ ṭhāne sīlaṃ kathitaṃ, imasmiṃ samādhi, imasmiṃ vipassanā, imasmiṃ maggo, imasmiṃ phalan”ti evaṃ anussaraṇaṃ.
Anupabbajjanti ariyesu cittaṃ pasādetvā gharā nikkhamma tesaṃ santike pabbajjaṃ. Ariyesu hi cittaṃ pasādetvā tesaṃyeva santike pabbajitvā tesaṃyeva ovādānusāsaniṃ paccāsīsamānassa caratopi pabbajjā anupabbajjā nāma, aññesaṃ santike ovādānusāsaniṃ paccāsīsamānassa caratopi pabbajjā anupabbajjā nāma, ariyesu pasādena aññattha pabbajitvā ariyānaṃ santike ovādānusāsaniṃ paccāsīsamānassa caratopi pabbajjā anupabbajjāva. Aññesu pana pasādena aññesaṃyeva santike pabbajitvā aññesaṃyeva ovādānusāsaniṃ paccāsīsamānassa carato pabbajjā anupabbajjā nāma na hoti. Vuttanayena pabbajitesu pana mahākassapattherassa tāva anupabbajjaṃ pabbajitā satasahassamattā ahesuṃ, tathā therasseva saddhivihārikassa candaguttattherassa, tassāpi saddhivihārikassa sūriyaguttattherassa, tassāpi saddhivihārikassa assaguttattherassa, tassāpi saddhivihārikassa yonakadhammarakkhitattherassa. Tassa pana saddhivihāriko asokarañño kaniṭṭhabhātā tissatthero nāma ahosi. Tassa anupabbajjaṃ pabbajitā aḍḍhateyyakoṭisaṅkhā ahesuṃ. Dīpappasādakamahāmahindattherassa pana anupabbajitānaṃ gaṇanaparicchedo natthi. Yāvajjadivasā laṅkādīpe satthari pasādena pabbajantā mahāmahindattherasseva anupabbajjanti nāma.
Idāni yena kāraṇena tesaṃ ariyānaṃ dassanādi bahūpakāranti vuttaṃ, taṃ dassetuṃ “tathārūpe”ti-ādimāha. Tattha tathārūpeti tādise sīlādiguṇasampanne ariye. Yasmā dassanasavanānussaraṇāni upasaṅkamanapayirupāsanaṭṭhānāni, tasmā tāni anāmasitvā upasaṅkamanapayirupāsanāniyeva dassetuṃ “sevato bhajato payirupāsato”ti vuttaṃ Dassanasavanānussaraṇato hi ariyesu uppannasaddho te upasaṅkamitvā payirupāsitvā pañhaṃ pucchitvā laddhasavanānuttariyo aparipūre sīlādiguṇe paripūressatīti. Tathā hi vuttaṃ “saddhājāto upasaṅkamati, upasaṅkamanto payirupāsatī”ti-ādi (ma. ni. 2.183).
Tattha sevatoti vattapaṭivattakaraṇavasena kālena kālaṃ upasaṅkamato. Bhajatoti sampiyāyanabhattivasena bhajato. Payirupāsatoti pañhapucchanena paṭipatti-anukaraṇena ca payirupāsatoti tiṇṇaṃ padānaṃ atthavibhāgo dīpetabbo. Vimuttiñāṇadassanassa pāripūri ekūnavīsatimassa paccavekkhaṇañāṇassa uppattiyā veditabbā.
Evarūpā ca te, bhikkhave, bhikkhūti-ādīsu ye yathāvuttaguṇasamannāgamena evarūpā edisā bhinnasabbakilesā bhikkhū, te diṭṭhadhammikādihitesu sattānaṃ niyojanavasena anusāsanato satthārotipi vuccanti. Jātikantārādinittharaṇato satthavāhātipi, rāgādiraṇānaṃ jahanato jahāpanato ca raṇañjahātipi, avijjātamassa vinodanato vinodāpanato ca tamonudātipi, saparasantānesu paññā-ālokapaññā-obhāsapaññāpajjotānaṃ karaṇena nibbattanena ālokādikarātipi, tathā ñāṇukkāñāṇappabhādhammukkādhammappabhānaṃ dhāraṇena karaṇena ca ukkādhārātipi, pabhaṅkarātipi, ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato paresaṃ tathābhāvahetubhāvato, sadevakena lokena araṇīyato ariyātipi, paññācakkhudhammacakkhūnaṃ sātisayapaṭilābhena cakkhumantotipi vuccanti.
Gāthāsu pāmojjakaraṇaṃ ṭhānanti nirāmisassa pamodassa nibbattakaṃ ṭhānaṃ kāraṇaṃ. Etanti idāni vattabbanidassanaṃ sandhāya vadati. Vijānatanti saṃkilesavodāne yāthāvato jānantānaṃ. Bhāvitattānanti bhāvitasabhāvānaṃ, kāyabhāvanādīhi bhāvitasantānānanti attho. Dhammajīvinanti micchājīvaṃ pahāya dhammena ñāyena jīvikakappanato, dhammena vā ñāyena attabhāvassa pavattanato, samāpattibahulatāya vā aggaphaladhammena jīvanato dhammajīvinaṃ. Ayañhettha saṅkhepattho– yadidaṃ bhāvitattānaṃ pariniṭṭhitasamādhipaññābhāvanānaṃ tato eva dhammajīvinaṃ ariyānaṃ dassanaṃ Etaṃ avippaṭisāranimittānaṃ sīlādīnaṃ pāripūrihetubhāvato vijānataṃ sappaññajātikānaṃ ekanteneva pītipāmojjakāraṇanti.
Idāni taṃ tassa kāraṇabhāvaṃ dassetuṃ “te jotayantī”ti osānagāthādvayamāha. Tattha teti te bhāvitattā dhammajīvino ariyā. Jotayantīti pakāsayanti. Bhāsayantīti saddhammobhāsena lokaṃ pabhāsayanti, dhammaṃ desentīti attho. Yesanti yesaṃ ariyānaṃ. Sāsananti ovādaṃ. Sammadaññāyāti pubbabhāgañāṇehi sammadeva jānitvā. Sesaṃ vuttanayameva.

Pañcamasuttavaṇṇanā niṭṭhitā.