6. Taṇhuppādasuttavaṇṇanā

105. Chaṭṭhe taṇhuppādāti ettha uppajjati etesūti uppādā. Kā uppajjati? Taṇhā. Taṇhāya uppādā taṇhuppādā, taṇhāvatthūni taṇhākāraṇānīti attho. Yatthāti yesu nimittabhūtesu Uppajjamānāti uppajjanasīlā. Cīvarahetūti “kattha manāpaṃ cīvaraṃ labhissāmī”ti cīvarakāraṇā uppajjati. Sesapadesupi eseva nayo. Itibhavābhavahetūti ettha pana itīti nidassanatthe nipāto. Yathā cīvarādihetu, evaṃ bhavābhavahetupīti attho. Bhavābhavāti cettha paṇītappaṇītāni sappinavanītādīni adhippetāni bhavati ārogyaṃ etenāti katvā. “Sampattibhavesu paṇītappaṇītataro bhavābhavo”tipi vadanti. Bhavoti vā sampatti, abhavoti vipatti. Bhavoti vuḍḍhi, abhavoti hāni. Taṃ nimittañca taṇhā uppajjatīti vuttaṃ “bhavābhavahetu vā”ti.
Gāthā heṭṭhā vuttatthā eva. Apica taṇhādutiyoti taṇhāsahāyo. Ayañhi satto anamatagge saṃsāravaṭṭe saṃsaranto na ekakova saṃsarati, taṇhaṃ pana dutiyikaṃ sahāyikaṃ labhitvāva saṃsarati. Tathā hi taṃ papātapātaṃ acintetvā madhugaṇhanakaluddakaṃ viya anekādīnavākulesupi bhavesu ānisaṃsameva dassentī anatthajāle sā paribbhamāpeti. Etamādīnavaṃ ñatvāti etaṃ atītānāgatapaccuppannesu khandhesu itthabhāvaññathābhāvasaññitaṃ ādīnavaṃ jānitvā. Taṇhaṃ dukkhassa sambhavanti “taṇhā cāyaṃ vaṭṭadukkhassa sambhavo pabhavo kāraṇan”ti jānitvā. Ettāvatā ca ekassa bhikkhuno vipassanaṃ vaḍḍhetvā arahattuppatti dassitā. Idāni taṃ khīṇāsavaṃ thomento “vītataṇho”ti-ādimāha. Yaṃ panettha avuttaṃ, taṃ heṭṭhā vuttanayameva.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.