7. Sabrahmakasuttavaṇṇanā

106. Sattame sabrahmakānīti saseṭṭhakāni. Yesanti yesaṃ kulānaṃ. Puttānanti puttehi pūjitasaddayogena hi idaṃ karaṇatthe sāmivacanaṃ. Ajjhāgāreti sake ghare. Pūjitā hontīti yaṃ ghare atthi, tena paṭijaggitā manāpena ceva kāyikavācasikena ca paccupaṭṭhitā honti. Iti mātāpitupūjakāni kulāni “sabrahmakānī”ti pasaṃsitvā uparipi nesaṃ pasaṃsanīyataṃ dassento “sapubbadevatānī”ti-ādimāha.
Tattha brahmāti-ādīni tesaṃ brahmādibhāvasādhanatthaṃ vuttāni. Tatrāyamatthavibhāvanā– brahmāti seṭṭhādhivacanaṃ. Yathā hi brahmuno catasso bhāvanā avijahitā honti mettā, karuṇā, muditā, upekkhāti, evaṃ mātāpitūnaṃ puttesu catasso bhāvanā avijahitā honti. Tā tasmiṃ tasmiṃ kāle veditabbā– kucchigatasmiñhi dārake “kadā na kho puttakaṃ arogaṃ paripuṇṇaṅgapaccaṅgaṃ passissāmā”ti mātāpitūnaṃ mettacittaṃ uppajjati. Yadā panesa mando uttānaseyyako ūkāhi vā maṅkulehi vā daṭṭho dukkhaseyyāya vā pīḷito parodati viravati, tadāssa saddaṃ sutvā mātāpitūnaṃ kāruññaṃ uppajjati. Ādhāvitvā vidhāvitvā kīḷanakāle pana lobhanīyavayasmiṃ vā ṭhitakāle dārakaṃ oloketvā mātāpitūnaṃ cittaṃ sappimaṇḍe pakkhittasatavihatakappāsapicupaṭalaṃ viya mudukaṃ āmoditaṃ pamoditaṃ, tadā nesaṃ muditā labbhati. Yadā pana tesaṃ putto dārabharaṇaṃ paccupaṭṭhapetvā pāṭiyekkaṃ agāraṃ ajjhāvasati, tadā mātāpitūnaṃ “sakkoti dāni no puttako attano dhammatāya jīvitun”ti majjhattabhāvo uppajjati. Evaṃ tasmiṃ kāle upekkhā labbhati. Evaṃ mātāpitūnaṃ puttesu yathākālaṃ catubbidhassapi brahmavihārassa labbhanato brahmasadisavuttitāya vuttaṃ “brahmāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanan”ti.
Pubbadevatāti ettha devā nāma tividhā– sammutidevā, upapattidevā, visuddhidevāti. Tesu sammutidevā nāma rājāno khattiyā. Te hi “devo, devī”ti loke voharīyanti, devā viya lokassa niggahānuggahasamatthā ca honti. Upapattidevā nāma cātumahārājikato paṭṭhāya yāva bhavaggā uppannā sattā. Visuddhidevā nāma khīṇāsavā sabbakilesavisuddhito. Tatrāyaṃ vacanattho– dibbanti, kīḷanti, laḷanti, jotanti paṭipakkhaṃ jayanti vāti devā. Tesu sabbaseṭṭhā visuddhidevā. Yathā te bālajanehi kataṃ aparādhaṃ agaṇetvā ekanteneva tesaṃ anatthahāniṃ atthuppattiñca ākaṅkhantāva yathāvuttabrahmavihārayogena atthāya hitāya sukhāya paṭipajjanti, dakkhiṇeyyatāya ca tesaṃ kārānaṃ mahapphalataṃ mahānisaṃsatañca āvahanti; evameva mātāpitaropi puttānaṃ aparādhaṃ agaṇetvā ekanteneva tesaṃ anatthahāniṃ atthuppattiñca ākaṅkhantā vuttanayeneva catubbidhassapi brahmavihārassa labbhanato atthāya hitāya sukhāya paṭipajjantā paramadakkhiṇeyyā hutvā attani katānaṃ kārānaṃ mahapphalataṃ mahānisaṃsatañca āvahanti. Sabbadevehi ca paṭhamaṃ tesaṃ upakāravantatāya te āditoyeva devā. Tesañhi vasena te paṭhamaṃ aññe deve “devā”ti jānanti ārādhenti payirupāsanti, ārādhanavidhiṃ ñatvā tathā paṭipajjantā tassā paṭipattiyā phalaṃ adhigacchanti, tasmā te pacchādevā nāma. Tena vuttaṃ “pubbadevatāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanan”ti.
Pubbācariyāti paṭhama-ācariyā. Mātāpitaro hi putte sikkhāpentā atitaruṇakālato paṭṭhāya “evaṃ nisīda, evaṃ gaccha, evaṃ tiṭṭha, evaṃ saya, evaṃ khāda, evaṃ bhuñja, ayaṃ te ‘tātā’ti vattabbo, ayaṃ ‘bhātikā’ti, ayaṃ ‘bhaginī’ti, idaṃ nāma kātuṃ vaṭṭati, idaṃ na vaṭṭati, asukaṃ nāma upasaṅkamituṃ vaṭṭati, asukaṃ nāma na vaṭṭatī”ti gāhenti sikkhāpenti. Aparabhāge aññe ācariyāpi sippaṃ muddaṃ gaṇananti evamādiṃ sikkhāpenti, aññe saraṇāni denti, sīlesu patiṭṭhāpenti, pabbājenti dhammaṃ uggaṇhāpenti, upasampādenti, sotāpattimaggādīni pāpenti. Iti sabbepi te pacchā-ācariyā nāma. Mātāpitaro pana sabbapaṭhamaṃ. Tenāha “pubbācariyāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanan”ti.
Āhuneyyāti ānetvā hunitabbanti āhunaṃ, dūratopi ānetvā phalavisesaṃ ākaṅkhantena guṇavantesu dātabbānaṃ annapānavatthacchādanādīnaṃ etaṃ nāmaṃ, upakārakhettatāya taṃ āhunaṃ arahantīti āhuneyyā. Tena vuttaṃ “āhuneyyāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanan”ti.
Idāni tesaṃ brahmādibhāve kāraṇaṃ dassetuṃ “taṃ kissa hetu? Bahukārā”ti-ādi vuttaṃ. Taṃ kissa hetūti taṃ mātāpitūnaṃ brahmādi-adhivacanaṃ kena kāraṇenāti ceti attho. Bahukārāti bahūpakārā. Āpādakāti jīvitassa āpādakā, pālakā. Puttānañhi mātāpitūhi jīvitaṃ āpāditaṃ pālitaṃ ghaṭitaṃ anuppabandhena pavattitaṃ sampāditaṃ. Posakāti hatthapāde vaḍḍhetvā hadayalohitaṃ pāyetvā posetāro. Imassa lokassa dassetāroti puttānaṃ imasmiṃ loke iṭṭhāniṭṭhārammaṇadassanaṃ nāma mātāpitaro nissāya jātanti te nesaṃ imassa lokassa dassetāro nāma. Iti tesaṃ bahukārattaṃ brahmādibhāvassa kāraṇaṃ dassitaṃ, yena putto mātāpitūnaṃ lokiyena upakārena kenaci pariyāyena pariyantaṃ paṭikāraṃ kātuṃ na samatthoyeva. Sace hi putto “mātāpitūnaṃ upakārassa paccupakāraṃ karissāmī”ti uṭṭhāya samuṭṭhāya vāyamanto dakkhiṇe aṃsakūṭe mātaraṃ, itarasmiṃ pitaraṃ ṭhapetvā vassasatāyuko sakalaṃ vassasatampi parihareyya catūhi paccayehi ucchādanaparimaddananhāpanasambāhanādīhi ca yathāruci upaṭṭhahanto tesaṃ muttakarīsampi ajigucchanto, na ettāvatā puttena mātāpitūnaṃ paṭikāro kato hoti aññatra saddhādiguṇavisese patiṭṭhāpanā. Vuttañhetaṃ bhagavatā–
“Dvinnāhaṃ, bhikkhave, na suppaṭikāraṃ vadāmi. Katamesaṃ dvinnaṃ? Mātu ca pitu ca. Ekena, bhikkhave, aṃsena mātaraṃ parihareyya, ekena aṃsena pitaraṃ parihareyya vassasatāyuko vassasatajīvī, so ca nesaṃ ucchādanaparimaddananhāpanasambāhanena, te ca tattheva muttakarīsaṃ cajeyyuṃ, na tveva, bhikkhave, mātāpitūnaṃ kataṃ vā hoti paṭikataṃ vā Imissā ca, bhikkhave, mahāpathaviyā pahūtarattaratanāya mātāpitaro issariyādhipacce rajje patiṭṭhāpeyya, na tveva, bhikkhave, mātāpitūnaṃ kataṃ vā hoti paṭikataṃ vā. Taṃ kissa hetu? Bahukārā, bhikkhave, mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāro.
“Yo ca kho, bhikkhave, mātāpitaro assaddhe saddhāsampadāya samādapeti niveseti patiṭṭhāpeti. Dussīle sīlasampadāya, maccharino cāgasampadāya, duppaññe paññāsampadāya samādapeti niveseti patiṭṭhāpeti. Ettāvatā kho, bhikkhave, mātāpitūnaṃ katañca hoti paṭikatañcā”ti (a. ni. 2.34).
Tathā–
“Mātāpitu-upaṭṭhānaṃ, puttadārassa saṅgaho”ti; (khu. pā. 5.6);
“mātāpitu-upaṭṭhānaṃ, bhikkhave, paṇḍitapaññattan”ti ca–

Evamādīni mātāpitūnaṃ puttassa bahūpakārabhāvasādhakāni suttāni daṭṭhabbāni.

Gāthāsu vuccareti vuccanti kathīyanti. Pajāya anukampakāti paresaṃ pāṇaṃ chinditvāpi attano santakaṃ yaṃkiñci cajitvāpi attano pajaṃ paṭijagganti gopayanti, tasmā pajāya attano puttānaṃ anukampakā anuggāhakā.
Namasseyyāti sāyaṃ pātaṃ upaṭṭhānaṃ gantvā “idaṃ mayhaṃ uttamaṃ puññakkhettan”ti namakkāraṃ kareyya. Sakkareyyāti sakkārena paṭimāneyya. Idāni taṃ sakkāraṃ dassento “annenā”ti-ādimāha. Tattha annenāti yāgubhattakhādanīyena. Pānenāti aṭṭhavidhapānena. Vatthenāti nivāsanapārupanena. Sayanenāti mañcapīṭhabhisibimbohanādinā sayanena. Ucchādanenāti duggandhaṃ paṭivinodetvā sugandhakaraṇucchādanena. Nhānenāti sītakāle uṇhodakena, uṇhakāle sītodakena gattāni parisiñcitvā nhāpanena. Pādānaṃ dhovanena cāti uṇhodakasītodakehi pādadhovanena ceva telamakkhanena ca.
Tāya naṃ pāricariyāyāti ettha nanti nipātamattaṃ, yathāvuttaparicaraṇena. Atha vā pāricariyāyāti bharaṇakiccakaraṇakulavaṃsapatiṭṭhāpanādinā pañcavidha-upaṭṭhānena. Vuttañhetaṃ–
“Pañcahi kho, gahapatiputta, ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā ‘bhato ne bharissāmi, kiccaṃ nesaṃ karissāmi, kulavaṃsaṃ ṭhapessāmi, dāyajjaṃ paṭipajjissāmi. Atha vā pana nesaṃ petānaṃ kālakatānaṃ dakkhiṇamanuppadassāmī’ti. Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṃ anukampanti– pāpā nivārenti, kalyāṇe nivesenti, sippaṃ sikkhāpenti, patirūpena dārena saṃyojenti, samaye dāyajjaṃ niyyādentī”ti (dī. ni. 3.267).
Apica yo mātāpitaro tīsu vatthūsu abhippasanne katvā sīlesu vā patiṭṭhāpetvā pabbajjāya vā niyojetvā upaṭṭhahati, ayaṃ mātāpitu-upaṭṭhākānaṃ aggoti veditabbo. Sā panāyaṃ pāricariyā puttassa ubhayalokahitasukhāvahāti dassento “idheva naṃ pasaṃsanti, pecca sagge pamodatī”ti āha. Tattha idhāti imasmiṃ loke. Mātāpitu-upaṭṭhākañhi puggalaṃ paṇḍitamanussā tattha pāricariyāya pasaṃsanti vaṇṇenti thomenti, tassa ca diṭṭhānugatiṃ āpajjantā sayampi attano mātāpitūsu tathā paṭipajjitvā mahantaṃ puññaṃ pasavanti. Peccāti paralokaṃ gantvā sagge ṭhito mātāpitupaṭṭhāko dibbasampattīhi modati pamodati abhinandatīti.

Sattamasuttavaṇṇanā niṭṭhitā.