8. Bahukārasuttavaṇṇanā

107. Aṭṭhame brāhmaṇagahapatikāti brāhmaṇā ceva gahapatikā ca. Ṭhapetvā brāhmaṇe ye keci agāraṃ ajjhāvasantā idha gahapatikāti veditabbā Yeti aniyamato niddiṭṭhaparāmasanaṃ. Voti upayogabahuvacanaṃ. Ayañhettha saṅkhepattho– bhikkhave, tumhākaṃ bahūpakārā brāhmaṇagahapatikā, ye brāhmaṇā ceva sesa-agārikā ca “tumhe eva amhākaṃ puññakkhettaṃ, yattha mayaṃ uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpema sovaggikaṃ sukhavipākaṃ saggasaṃvattanikan”ti cīvarādīhi paccayehi pati-upaṭṭhitāti.
Evaṃ “āmisadānena āmisasaṃvibhāgena āmisānuggahena gahaṭṭhā bhikkhūnaṃ upakāravanto”ti dassetvā idāni dhammadānena dhammasaṃvibhāgena dhammānuggahena bhikkhūnampi tesaṃ upakāravantataṃ dassetuṃ “tumhepi, bhikkhave,”ti-ādi vuttaṃ, taṃ vuttanayameva.
Iminā kiṃ kathitaṃ? Piṇḍāpacāyanaṃ nāma kathitaṃ. Ayañhettha adhippāyo– bhikkhave, yasmā ime brāhmaṇagahapatikā neva tumhākaṃ ñātakā, na mittā, na iṇaṃ vā dhārenti, atha kho “ime samaṇā sammaggatā sammā paṭipannā, ettha no kārā mahapphalā bhavissanti mahānisaṃsā”ti phalavisesaṃ ākaṅkhantā tumhe cīvarādīhi upaṭṭhahanti. Tasmā taṃ tesaṃ adhippāyaṃ paripūrentā appamādena sampādetha, dhammadesanāpi vo kārakānaṃyeva sobhati, ādeyyā ca hoti, na itaresanti evaṃ sammāpaṭipattiyaṃ appamādo karaṇīyoti.
Evamidaṃ, bhikkhaveti-ādīsu ayaṃ saṅkhepattho– bhikkhave, evaṃ iminā vuttappakārena gahaṭṭhapabbajitehi āmisadānadhammadānavasena aññamaññaṃ sannissāya kāmādivasena catubbidhassapi oghassa nittharaṇatthāya sakalassapi vaṭṭadukkhassa sammadeva pariyosānakaraṇāya uposathasīlaniyamādivasena catupārisuddhisīlādivasena vā idaṃ sāsanabrahmacariyaṃ maggabrahmacariyañca vussati carīyatīti.
Gāthāsu sāgārāti gahaṭṭhā. Anagārāti pariccatta-agārā pabbajitā. Ubho aññoññanissitāti te ubhopi aññamaññasannissitā. Sāgārā hi anagārānaṃ dhammadānasannissitā, anagārā ca sāgārānaṃ paccayadānasannissitā. Ārādhayantīti sādhenti sampādenti. Saddhammanti paṭipattisaddhammaṃ paṭivedhasaddhammañca. Tattha yaṃ uttamaṃ, taṃ dassento āha “yogakkhemaṃ anuttaran”ti arahattaṃ nibbānañca. Sāgāresūti sāgārehi, nissakke idaṃ bhummavacanaṃ, sāgārānaṃ vā santike. Paccayanti vuttāvasesaṃ duvidhaṃ paccayaṃ piṇḍapātaṃ bhesajjañca. Parissayavinodananti utuparissayādiparissayaharaṇaṃ vihārādi-āvasathaṃ. Sugatanti sammā paṭipannaṃ kalyāṇaputhujjanena saddhiṃ aṭṭhavidhaṃ ariyapuggalaṃ. Sāvako hi idha sugatoti adhippeto. Gharamesinoti gharaṃ esino, gehe ṭhatvā gharāvāsaṃ vasantā bhogūpakaraṇāni ceva gahaṭṭhasīlādīni ca esanasīlāti attho. Saddahāno arahatanti arahantānaṃ ariyānaṃ vacanaṃ, tesaṃ vā sammāpaṭipattiṃ saddahantā. “Addhā ime sammā paṭipannā, yathā ime kathenti, tathā paṭipajjantānaṃ sā paṭipatti saggamokkhasampattiyā saṃvattatī”ti abhisaddahantāti attho. “Saddahantā”tipi pāṭho. Ariyapaññāyāti suvisuddhapaññāya. Jhāyinoti ārammaṇalakkhaṇūpanijjhānavasena duvidhenapi jhānena jhāyino.
Idha dhammaṃ caritvānāti imasmiṃ attabhāve, imasmiṃ vā sāsane lokiyalokuttarasukhassa maggabhūtaṃ sīlādidhammaṃ paṭipajjitvā yāva parinibbānaṃ na pāpuṇanti, tāvadeva sugatigāmino. Nandinoti pītisomanassayogena nandanasīlā. Keci pana “dhammaṃ caritvāna magganti sotāpattimaggaṃ pāpuṇitvā”ti vadanti. Devalokasminti chabbidhepi kāmāvacaradevaloke. Modanti kāmakāminoti yathicchitavatthunipphattito kāmakāmino kāmavanto hutvā pamodantīti.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.