9. Kuhasuttavaṇṇanā

108. Navame kuhāti sāmantajappanādinā kuhanavatthunā kuhakā, asantaguṇasambhāvanicchāya kohaññaṃ katvā paresaṃ vimhāpakāti attho. Thaddhāti kodhena ca mānena ca thaddhamānasā. “Kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyatī”ti (a. ni. 3.25; pu. pa. 101) evaṃ vuttena kodhena ca, “dubbaco hoti dovacassakaraṇehi dhammehi samannāgato akkhamo appadakkhiṇaggāhī anusāsanin”ti (ma. ni. 1.181) evaṃ vuttena dovacassena ca, “jātimado, gottamado, sippamado, ārogyamado, yobbanamado, jīvitamado”ti (vibha. 832) evaṃ vuttena jātimadādibhedena madena ca garukātabbesu garūsu paramanipaccakāraṃ akatvā ayosalākaṃ gilitvā ṭhitā viya anonatā hutvā vicaraṇakā. Lapāti upalāpakā micchājīvavasena kulasaṅgāhakā paccayatthaṃ payuttavācāvasena nippesikatāvasena ca lapakāti vā attho.
Siṅgīti “tattha katamaṃ siṅgaṃ? Yaṃ siṅgaṃ siṅgāratā cāturatā cāturiyaṃ parikkhattatā pārikkhattiyan”ti (vibha. 852) evaṃ vuttehi siṅgasadisehi pākaṭakilesehi samannāgatā. Unnaḷāti uggatanaḷā, naḷasadisaṃ tucchamānaṃ ukkhipitvā vicaraṇakā. Asamāhitāti cittekaggatāmattassāpi alābhino. Na me te, bhikkhave, bhikkhū māmakāti te mayhaṃ bhikkhū mama santakā na honti. Meti idaṃ padaṃ attānaṃ uddissa pabbajitattā bhagavatā vuttaṃ. Yasmā pana te kuhanādiyogato na sammā paṭipannā, tasmā “na māmakā”ti vuttā. Apagatāti yadipi te mama sāsane pabbajitā, yathānusiṭṭhaṃ pana appaṭipajjanato apagatā eva imasmā dhammavinayā, ito te suvidūravidūre ṭhitāti dasseti. Vuttañhetaṃ–
“Nabhañca dūre pathavī ca dūre,
pāraṃ samuddassa tadāhu dūre;
tato have dūrataraṃ vadanti,
satañca dhammaṃ asatañca rājā”ti. (A. ni. 4.47; jā. 2.21.414).
Vuddhiṃ virūḷhiṃ vepullaṃ āpajjantīti sīlādiguṇehi vaḍḍhanavasena vuddhiṃ, tattha niccalabhāvena virūḷhiṃ, sabbattha patthaṭabhāvena sīlādidhammakkhandhapāripūriyā vepullaṃ. Na ca te kuhādisabhāvā bhikkhū āpajjanti, na ca pāpuṇantīti attho. Te kho me, bhikkhave, bhikkhū māmakāti idhāpi meti attānaṃ uddissa pabbajitattā vadati, sammā paṭipannattā pana “māmakā”ti āha. Vuttavipariyāyena sukkapakkho veditabbo. Tattha yāva arahattamaggā virūhanti nāma, arahattaphale pana sampatte virūḷhiṃ vepullaṃ āpannā nāma. Gāthā suviññeyyā eva.

Navamasuttavaṇṇanā niṭṭhitā.